Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
Gopathabrāhmaṇa
GB, 1, 3, 15, 3.0 te sarvam aviduḥ //
GB, 1, 3, 15, 4.0 te sahaivāviduḥ //
GB, 2, 2, 7, 4.0 te 'vidur anāyatanā hi vai smaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 7.5 tad ime kurupañcālā avidur anūtthātaiva ta iti hocuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 262, 2.0 evaṃ hy etat kurupañcālā aviduḥ //
Kāṭhakasaṃhitā
KS, 6, 6, 2.0 te sarvam aviduḥ //
KS, 6, 6, 3.0 tat sahaivāviduḥ //
KS, 8, 10, 44.0 te 'viduḥ //
KS, 9, 3, 28.0 te 'viduḥ //
KS, 9, 12, 47.0 te 'viduḥ //
KS, 10, 7, 4.0 te devā aviduḥ //
KS, 10, 7, 18.0 te devā aviduḥ //
KS, 10, 7, 40.0 te devā aviduḥ //
KS, 10, 7, 70.0 te 'viduḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 1.0 praiyamedhā vai sarve saha brahmāviduḥ //
MS, 1, 10, 15, 5.0 te 'vidur yatarān vā ima upāvartsyanti ta idaṃ bhaviṣyantīti //
MS, 2, 1, 11, 28.0 te 'viduḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /