Occurrences

Jaiminigṛhyasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminigṛhyasūtra
JaimGS, 2, 8, 11.0 apratibhāyāṃ yāvatā kālena vedam adhīyīta tāvatkālam adhīyīta yaj jānīyād ṛkto yajuṣṭaḥ sāmatas tad avāpnuyāt //
Vasiṣṭhadharmasūtra
VasDhS, 16, 10.2 dhanasvīkaraṇaṃ pūrvaṃ dhanī dhanam avāpnuyād iti //
Carakasaṃhitā
Ca, Indr., 2, 20.2 manuṣyo hi manuṣyasya kathaṃ rasamavāpnuyāt //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 3, 160.1 mastvikṣurasamadyādyair yathāhāram avāpnuyāt /
Mahābhārata
MBh, 1, 2, 198.2 yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt /
MBh, 1, 53, 26.10 sarvapāpavinirmukto dīrgham āyur avāpnuyāt /
MBh, 1, 56, 31.13 nikhilenetihāso 'yaṃ tataḥ siddhim avāpnuyāt /
MBh, 1, 79, 27.6 guror anumataṃ prāpya sarvān kāmān avāpnuyāt //
MBh, 3, 38, 21.1 māsmākaṃ kṣatriyakule janma kaścid avāpnuyāt /
MBh, 3, 80, 70.2 mahādevaprasādācca gāṇapatyam avāpnuyāt //
MBh, 3, 80, 90.2 tatra snātvā naravyāghra hayamedham avāpnuyāt //
MBh, 3, 80, 92.2 gamanād eva tasyāṃ hi hayamedham avāpnuyāt //
MBh, 3, 80, 97.2 tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt //
MBh, 3, 80, 104.1 tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt /
MBh, 3, 80, 120.1 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt /
MBh, 3, 81, 18.2 tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt //
MBh, 3, 81, 19.2 tāṃ cābhigamya rājendra puṇyāṃllokān avāpnuyāt //
MBh, 3, 81, 43.2 brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt //
MBh, 3, 81, 84.2 tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt //
MBh, 3, 81, 87.2 sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt //
MBh, 3, 81, 96.2 tatra snātvā naro rājan somalokam avāpnuyāt //
MBh, 3, 81, 135.2 yeṣu snāto naravyāghra na durgatim avāpnuyāt /
MBh, 3, 81, 145.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 81, 147.2 abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt //
MBh, 3, 81, 154.2 tatra snātvā sthito rātriṃ rudralokam avāpnuyāt //
MBh, 3, 82, 30.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 82, 61.2 pitṛdevārcanarato vājapeyam avāpnuyāt //
MBh, 3, 82, 94.2 tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt //
MBh, 3, 82, 95.2 tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt //
MBh, 3, 82, 108.3 tatropaspṛśya rājendra na durgatim avāpnuyāt //
MBh, 3, 82, 112.2 abhivādya hariṃ devaṃ na durgatim avāpnuyāt //
MBh, 3, 82, 121.2 tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt //
MBh, 3, 83, 5.2 trirātropoṣito rājan sarvakāmān avāpnuyāt //
MBh, 3, 83, 64.2 pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt //
MBh, 3, 83, 81.2 tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt //
MBh, 3, 83, 86.2 adhītya dvijamadhye ca nirmalatvam avāpnuyāt //
MBh, 5, 139, 54.2 yathā kārtsnyena vārṣṇeya kṣatraṃ svargam avāpnuyāt //
MBh, 7, 12, 6.2 yathā duryodhanaḥ kāmaṃ nemaṃ droṇād avāpnuyāt //
MBh, 8, 29, 38.1 anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt /
MBh, 12, 10, 24.1 yadi saṃnyāsataḥ siddhiṃ rājan kaścid avāpnuyāt /
MBh, 12, 60, 22.3 rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt //
MBh, 12, 60, 28.2 teṣāṃ śuśrūṣaṇāccaiva mahat sukham avāpnuyāt //
MBh, 12, 63, 21.2 ānupūrvyāśramān rājan gatvā siddhim avāpnuyāt //
MBh, 12, 68, 49.1 na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt /
MBh, 12, 69, 29.1 samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt /
MBh, 12, 71, 2.3 yān guṇāṃstu guṇopetaḥ kurvan guṇam avāpnuyāt //
MBh, 12, 72, 2.3 vistareṇa hi dharmāṇāṃ na jātvantam avāpnuyāt //
MBh, 12, 135, 23.2 deśakālāvabhipretau tābhyāṃ phalam avāpnuyāt //
MBh, 12, 139, 61.2 jīvitaṃ maraṇācchreyo jīvan dharmam avāpnuyāt //
MBh, 12, 159, 51.3 ṛṣabhaikasahasraṃ gā dattvā śubham avāpnuyāt //
MBh, 12, 169, 32.2 tapastyāgaśca yogaśca sa vai sarvam avāpnuyāt //
MBh, 12, 184, 9.1 guruṃ yastu samārādhya dvijo vedam avāpnuyāt /
MBh, 12, 193, 29.2 vidhinānena dehānte mama lokān avāpnuyāt /
MBh, 12, 209, 8.1 saṃsārāṇām asaṃkhyānāṃ kāmātmā tad avāpnuyāt /
MBh, 12, 242, 23.1 naitajjñātvā pumān strī vā punarbhavam avāpnuyāt /
MBh, 12, 254, 22.1 ācārājjājale prājñaḥ kṣipraṃ dharmam avāpnuyāt /
MBh, 12, 255, 34.3 idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt //
MBh, 12, 258, 11.2 pitaraṃ cāpyavajñāya kaḥ pratiṣṭhām avāpnuyāt //
MBh, 12, 287, 4.2 dattvābhayakṛtaṃ dānaṃ tadā siddhim avāpnuyāt //
MBh, 12, 289, 43.3 snehānāṃ varjane yukto yogī balam avāpnuyāt //
MBh, 12, 289, 44.2 ekārāmo viśuddhātmā yogī balam avāpnuyāt //
MBh, 12, 289, 45.2 apaḥ pītvā payomiśrā yogī balam avāpnuyāt //
MBh, 12, 289, 46.2 upoṣya samyak śuddhātmā yogī balam avāpnuyāt //
MBh, 12, 291, 47.1 niṣkaivalyena pāpena tiryagyonim avāpnuyāt /
MBh, 12, 302, 4.1 kevaleneha puṇyena gatim ūrdhvām avāpnuyāt /
MBh, 12, 302, 7.1 avyaktasattvasaṃyukto devalokam avāpnuyāt /
MBh, 12, 305, 2.2 jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt //
MBh, 12, 305, 3.1 pāyunotkramamāṇastu maitraṃ sthānam avāpnuyāt /
MBh, 12, 327, 104.1 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt /
MBh, 12, 327, 104.3 vaiśyo vipulalābhaḥ syācchūdraḥ sukham avāpnuyāt //
MBh, 13, 2, 95.2 sudarśanasya caritaṃ puṇyāṃl lokān avāpnuyāt //
MBh, 13, 6, 49.2 vidhinā karmaṇā caiva svargamārgam avāpnuyāt //
MBh, 13, 7, 20.2 mānasaṃ hi caran dharmaṃ svargalokam avāpnuyāt //
MBh, 13, 10, 61.2 upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt //
MBh, 13, 10, 69.2 sa copadeśaḥ kartavyo yena dharmam avāpnuyāt //
MBh, 13, 23, 14.3 nābhijānāmi yadyasya satyasyārdham avāpnuyāt //
MBh, 13, 26, 38.2 ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt //
MBh, 13, 42, 27.2 vipulasya pare loke yā gatistām avāpnuyāt //
MBh, 13, 44, 13.2 ekaviṃśativarṣo vā saptavarṣām avāpnuyāt //
MBh, 13, 62, 21.2 akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt //
MBh, 13, 63, 26.2 dattvottarāsvaṣāḍhāsu sarvakāmān avāpnuyāt //
MBh, 13, 65, 30.1 kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt /
MBh, 13, 82, 46.1 putrārthī labhate putraṃ kanyā patim avāpnuyāt /
MBh, 13, 87, 17.2 amāvāsyāṃ tu nivapan sarvān kāmān avāpnuyāt //
MBh, 13, 89, 11.1 śrāddhaṃ tvabhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt /
MBh, 13, 89, 12.2 nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt //
MBh, 13, 96, 53.2 virajāḥ śreyasā yuktaḥ pretya svargam avāpnuyāt //
MBh, 13, 110, 121.2 sadā dvādaśa māsān vai brahmalokam avāpnuyāt //
MBh, 13, 149, 7.1 yadi vidyām upāśritya naraḥ sukham avāpnuyāt /
MBh, 14, 19, 59.3 etair upāyaiḥ sa kṣipraṃ parāṃ gatim avāpnuyāt //
MBh, 14, 93, 22.2 prapated yaśaso dīptānna ca lokān avāpnuyāt //
Manusmṛti
ManuS, 2, 116.1 brahma yas tv ananujñātam adhīyānād avāpnuyāt /
ManuS, 4, 76.2 ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt //
ManuS, 7, 118.2 annapānendhanādīni grāmikas tāny avāpnuyāt //
ManuS, 7, 207.2 mitrād athāpy amitrād vā yātrāphalam avāpnuyāt //
ManuS, 8, 156.2 atikrāman deśakālau na tatphalam avāpnuyāt //
ManuS, 9, 146.1 yā niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt /
ManuS, 9, 213.1 anapatyasya putrasya mātā dāyam avāpnuyāt /
Rāmāyaṇa
Rām, Ay, 21, 19.2 śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru //
Rām, Ay, 46, 53.2 bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt //
Rām, Ay, 61, 7.2 arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt //
Rām, Su, 49, 18.2 rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt //
Rām, Yu, 4, 70.2 yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt //
Agnipurāṇa
AgniPur, 12, 13.2 trisandhyaṃ yaḥ paṭhennāma sarvān kāmānavāpnuyāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 33.2 śukre vyavāyajān doṣān asaṃsarge 'pyavāpnuyāt //
AHS, Sū., 29, 38.2 tataḥ śopharujāpākadāhānāhān avāpnuyāt //
AHS, Cikitsitasthāna, 1, 25.2 ṣaḍahaṃ vā mṛdutvaṃ vā jvaro yāvad avāpnuyāt //
Bodhicaryāvatāra
BoCA, 3, 27.1 andhaḥ saṃkarakūṭebhyo yathā ratnamavāpnuyāt /
Kātyāyanasmṛti
KātySmṛ, 1, 99.2 vāmahastena vā vādaṃ vadan daṇḍam avāpnuyāt //
KātySmṛ, 1, 293.2 naiva yāceta ṛṇikaṃ na tat siddhim avāpnuyāt //
KātySmṛ, 1, 522.2 grāmādayaś ca likhyante tadā siddhim avāpnuyāt //
KātySmṛ, 1, 653.1 aniyuktas tu kāryārtham utkocaṃ yam avāpnuyāt /
KātySmṛ, 1, 656.1 bhṛtāvaniścitāyāṃ tu daśabhāgam avāpnuyāt /
KātySmṛ, 1, 695.2 vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt //
KātySmṛ, 1, 766.2 śīlopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt //
KātySmṛ, 1, 799.1 vyāpādanena tatkārī vadhaṃ citram avāpnuyāt /
Kūrmapurāṇa
KūPur, 1, 11, 325.2 ullaṅghya brahmaṇo lokaṃ devyāḥ sthānamavāpnuyāt //
KūPur, 1, 28, 39.2 anyadevanamaskārānna tatphalamavāpnuyāt //
KūPur, 1, 35, 27.2 naraḥ śucirupāsīta brahmalokamavāpnuyāt //
KūPur, 1, 37, 12.2 atrādhītya dvijo 'dhyāyaṃ nirmalatvamavāpnuyāt //
KūPur, 2, 2, 44.2 jñānayogābhiyuktastu dehānte tadavāpnuyāt //
KūPur, 2, 26, 72.2 na tāṃ gatimavāpnoti saṅkocād yāmavāpnuyāt //
KūPur, 2, 28, 21.2 ātmajñānaguṇopeto yatirmokṣamavāpnuyāt //
KūPur, 2, 34, 28.2 brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt //
KūPur, 2, 34, 43.2 surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt //
KūPur, 2, 36, 6.2 pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt //
KūPur, 2, 39, 7.2 tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt //
KūPur, 2, 39, 9.2 tatra prāṇān parityajya rudralokamavāpnuyāt //
KūPur, 2, 39, 27.3 tatra snātvā naro rājan gāṇapatyamavāpnuyāt //
KūPur, 2, 39, 39.2 snātamātro narastatra svargalokamavāpnuyāt //
KūPur, 2, 40, 24.3 asmiṃstīrthe mṛto rājan gāṇapatyamavāpnuyāt //
KūPur, 2, 42, 11.2 gatvā prāṇān parityajya gāṇapatyamavāpnuyāt //
KūPur, 2, 44, 126.2 pūrvasaṃskāramāhātmyād brahmavidyāmavāpnuyāt //
Liṅgapurāṇa
LiPur, 1, 21, 90.2 aśvamedhāyutaṃ kṛtvā yatphalaṃ tadavāpnuyāt //
LiPur, 1, 33, 2.2 śrāvayedvā dvijānvipro gāṇapatyamavāpnuyāt //
LiPur, 1, 41, 34.1 aṣṭamūrtestu sāyujyaṃ varṣādekādavāpnuyāt /
LiPur, 1, 71, 115.3 śṛṇuyādvā stavaṃ puṇyaṃ sarvakāmam avāpnuyāt //
LiPur, 1, 76, 2.2 kṛtvā bhaktyā pratiṣṭhāpya sarvānkāmānavāpnuyāt //
LiPur, 1, 76, 21.2 gatvā śivapuraṃ divyaṃ gāṇapatyamavāpnuyāt //
LiPur, 1, 77, 16.1 jñānayogaṃ samāsādya gāṇapatyamavāpnuyāt /
LiPur, 1, 77, 31.1 saṃmārjanādibhir vāpi sarvānkāmānavāpnuyāt /
LiPur, 1, 79, 7.2 madārtaḥ pūjayan rudraṃ somasthānamavāpnuyāt //
LiPur, 1, 79, 8.1 gāyatryā devamabhyarcya prājāpatyamavāpnuyāt /
LiPur, 1, 83, 55.2 sa yāti śivasāyujyaṃ jñānayogamavāpnuyāt //
LiPur, 1, 85, 188.1 mahānadyāṃ dvilakṣaṃ tu dīrghamāyuravāpnuyāt /
LiPur, 1, 89, 9.2 aghoralakṣaṇaṃ mantraṃ tataḥ śuddhimavāpnuyāt //
LiPur, 1, 91, 61.2 tena yatprāpyate puṇyaṃ mātrayā tadavāpnuyāt //
LiPur, 1, 91, 62.2 yatphalaṃ prāpyate samyaṅmātrayā tadavāpnuyāt //
LiPur, 1, 91, 70.2 anyadevanamaskārānna tatphalamavāpnuyāt //
LiPur, 1, 92, 97.1 dṛṣṭvainamapi deveśaṃ sarvānkāmānavāpnuyāt /
LiPur, 1, 97, 43.1 śrāvayedvā yathānyāyaṃ gāṇapatyamavāpnuyāt //
Matsyapurāṇa
MPur, 45, 15.3 kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt /
MPur, 56, 11.1 na vittaśāṭhyaṃ kurvīta kurvandoṣamavāpnuyāt /
MPur, 63, 27.3 agniṣṭomasahasrasya yatphalaṃ tadavāpnuyāt //
MPur, 93, 115.2 yāvatkalpaśatānyaṣṭāvatha mokṣamavāpnuyāt //
MPur, 106, 43.2 upavāsī śuciḥ saṃdhyāṃ brahmalokamavāpnuyāt //
MPur, 107, 2.2 trirātropoṣito bhūtvā sarvakāmānavāpnuyāt //
MPur, 109, 10.1 kliśyate cāparastatra naiva yogamavāpnuyāt /
Nāradasmṛti
NāSmṛ, 1, 2, 9.1 labdhavyaṃ yena yad yasmāt sa tat tasmād avāpnuyāt /
NāSmṛ, 2, 1, 101.2 adadad yācyamānas tu śeṣahānim avāpnuyāt //
NāSmṛ, 2, 4, 6.2 tad deyam upahṛtyānyad dadad doṣam avāpnuyāt //
NāSmṛ, 2, 6, 6.2 svāmidoṣād apākrāman yāvat kṛtam avāpnuyāt //
NāSmṛ, 2, 6, 9.1 anayan vāhako 'py evaṃ bhṛtihānim avāpnuyāt /
NāSmṛ, 2, 13, 46.2 jyāyaso jyāyaso 'bhāve jaghanyas tad avāpnuyāt //
NāSmṛ, 2, 15/16, 25.2 tad aṅgaṃ tasya chettavyam evaṃ śuddhim avāpnuyāt //
Suśrutasaṃhitā
Su, Sū., 19, 15.2 grāmyadharmakṛtāndoṣān so 'saṃsarge 'pyavāpnuyāt //
Su, Sū., 19, 22.2 tataḥ śopharujāsrāvadāhapākānavāpnuyāt //
Su, Sū., 19, 26.2 āśāvān vyādhimokṣāya kṣipraṃ sukhamavāpnuyāt //
Su, Sū., 29, 62.1 hriyate srotasā yo vā yo vā mauṇḍyamavāpnuyāt /
Su, Sū., 30, 23.2 āturasya bhavenmṛtyuḥ svastho vyādhimavāpnuyāt //
Su, Śār., 6, 39.1 śarīraṃ kriyayā yuktaṃ vikalatvamavāpnuyāt /
Su, Ka., 1, 36.2 hṛdi candanalepastu tathā sukhamavāpnuyāt //
Su, Utt., 39, 281.2 bhojayeddhitamannaṃ ca yathā sukham avāpnuyāt //
Su, Utt., 58, 31.2 rātriparyuṣitaṃ prātastathā sukhamavāpnuyāt //
Viṣṇusmṛti
ViSmṛ, 6, 40.2 na dadyāllobhataḥ paścāt tathā vṛddhim avāpnuyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 294.2 mahāgaṇapateś caiva kurvan siddhim avāpnuyāt //
YāSmṛ, 2, 172.1 hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt /
YāSmṛ, 3, 79.1 dauhṛdasyāpradānena garbho doṣam avāpnuyāt /
YāSmṛ, 3, 204.2 ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt //
YāSmṛ, 3, 248.1 saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt /
YāSmṛ, 3, 250.1 pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt /
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 5.2 tāny upekṣya yathāprāptavartī siddhim avāpnuyāt //
Bhāgavatapurāṇa
BhāgPur, 11, 15, 12.2 kālasūkṣmārthatāṃ yogī laghimānam avāpnuyāt //
Garuḍapurāṇa
GarPur, 1, 28, 13.3 japyāddhyānātpūjanācca sarvānkāmān avāpnuyāt /
GarPur, 1, 29, 7.2 viṣvaksenaṃ vistarādvānaraḥ sarvamavāpnuyāt //
GarPur, 1, 36, 16.1 sarvapāpavinirmukto brahmalokamavāpnuyāt /
GarPur, 1, 37, 8.2 ayutadvayahomena sarvakāmānavāpnuyāt //
GarPur, 1, 51, 11.2 sarvapāpavinirmukto brahmasthānamavāpnuyāt //
GarPur, 1, 83, 11.1 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt /
GarPur, 1, 83, 17.1 rāmeśvaraṃ gayālolaṃ dṛṣṭvā svargamavāpnuyāt /
GarPur, 1, 83, 18.1 muṇḍapṛṣṭhe mahācaṇḍīṃ dṛṣṭvā kāmānavāpnuyāt /
GarPur, 1, 83, 75.2 kumāramabhigamyātha natvā muktimavāpnuyāt //
GarPur, 1, 84, 29.1 alpena tapasā tatra mahāpuṇyamavāpnuyāt /
GarPur, 1, 86, 18.1 vadhabandhavinirmuktaścānte mokṣamavāpnuyāt /
GarPur, 1, 86, 21.2 kārtikeyaṃ pūjayitvā brahmalokamavāpnuyāt //
GarPur, 1, 86, 25.2 muṇḍapṛṣṭhaṃ samabhyarcya sarvakāmamavāpnuyāt //
GarPur, 1, 86, 26.2 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt //
GarPur, 1, 86, 27.1 balabhadraṃ samabhyarcya balārogyamavāpnuyāt /
GarPur, 1, 86, 29.2 varāhaṃ pūjayitvā tu bhūmirājyamavāpnuyāt //
GarPur, 1, 86, 31.1 somanāthaṃ samabhyarcya śivalokamavāpnuyāt /
GarPur, 1, 88, 5.2 ṛṣīṇāmarthināṃ caiva kurvaṃllokānavāpnuyāt //
GarPur, 1, 98, 12.1 dvijāya yadabhīṣṭaṃ tu dattvā svargamavāpnuyāt /
GarPur, 1, 98, 15.1 mūlyenāpi likhitvāpi brahmalokamavāpnuyāt /
GarPur, 1, 98, 18.2 samartho yo na gṛhṇīyāddātṛlokānavāpnuyāt //
GarPur, 1, 114, 20.2 niṣphalaṃ tasya vai kāryaṃ mahādoṣamavāpnuyāt //
GarPur, 1, 122, 7.2 dugdhādyairna vrataṃ naśyedbhuktimuktimavāpnuyāt //
GarPur, 1, 129, 3.1 sahomaiḥ pūjayeddevaṃ sarvānkāmānavāpnuyāt /
GarPur, 1, 129, 27.1 pṛthak samastaṃ madhāvī sarvānkāmānavāpnuyāt /
GarPur, 1, 136, 12.3 nadyastīre 'yaḥ vā kuryātsarvānkāmānavāpnuyāt //
GarPur, 1, 137, 16.1 sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt /
Kṛṣiparāśara
KṛṣiPar, 1, 173.2 evaṃ samyak prayuñjānaḥ śasyavṛddhimavāpnuyāt //
KṛṣiPar, 1, 215.2 medher guṇena kṛṣakaḥ śasyavṛddhimavāpnuyāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 680.3 ekaviṃśativarṣo vā saptavarṣāmavāpnuyāt //
Rasamañjarī
RMañj, 3, 91.1 varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt /
RMañj, 9, 47.2 ṛtvante ghṛtadugdhābhyāṃ pītvā garbhamavāpnuyāt //
Rasaprakāśasudhākara
RPSudh, 5, 83.0 pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt //
RPSudh, 6, 76.2 sveditā hyāranālena yāmācchuddhimavāpnuyāt //
Rasaratnasamuccaya
RRS, 1, 24.2 jagattritayaliṅgānāṃ pūjāphalamavāpnuyāt //
Rasaratnākara
RRĀ, R.kh., 9, 8.2 prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //
RRĀ, Ras.kh., 3, 197.1 rasamantraprayogeṇa śīghraṃ siddhimavāpnuyāt /
RRĀ, Ras.kh., 4, 114.4 rasendrasya prabhāveṇa śīghraṃ siddhimavāpnuyāt //
RRĀ, Ras.kh., 8, 93.1 ityevaṃ sādhako vīraḥ kuryātsiddhimavāpnuyāt /
RRĀ, Ras.kh., 8, 124.1 takraiḥ piṣṭvā tadekaṃ tu pibenmūrchāmavāpnuyāt /
RRĀ, Ras.kh., 8, 185.1 aghoraṃ tena vai śīghraṃ tattatsiddhimavāpnuyāt /
RRĀ, V.kh., 17, 48.2 tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt //
RRĀ, V.kh., 20, 137.3 śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //
Rasendracintāmaṇi
RCint, 7, 115.0 varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt //
Rasendracūḍāmaṇi
RCūM, 13, 72.2 pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt //
Rasendrasārasaṃgraha
RSS, 1, 195.2 nimbubījarase cāntarnirmalatvam avāpnuyāt //
RSS, 1, 222.1 varāṭī kāñjike svinnā yāvacchuddhimavāpnuyāt /
RSS, 1, 342.3 evaṃ saptapuṭe mṛtyuṃ lauhacūrṇam avāpnuyāt //
Rasārṇava
RArṇ, 11, 147.1 sārayet tena bījena lakṣavedhamavāpnuyāt /
RArṇ, 14, 155.1 kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /
Skandapurāṇa
SkPur, 10, 40.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur, 21, 57.2 yatra tatra mṛto vyāsa na durgatimavāpnuyāt //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 20.1 na tatra prajapenmantraṃ japānmṛtyumavāpnuyāt /
Ānandakanda
ĀK, 1, 5, 55.1 sārayettena bījena lakṣavedham avāpnuyāt /
ĀK, 1, 7, 74.1 tathā daśapalenāpi mahendratvam avāpnuyāt /
ĀK, 1, 7, 75.2 trayodaśapalenāpi raudraṃ padam avāpnuyāt //
ĀK, 1, 7, 134.2 pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt //
ĀK, 1, 8, 7.1 tasmāttriguṇakālena vṛddhaḥ siddhimavāpnuyāt /
ĀK, 1, 10, 141.4 pumānanena mantreṇa śīghraṃ siddhimavāpnuyāt //
ĀK, 1, 12, 16.1 pratyahaṃ māsaparyantaṃ tataḥ siddhimavāpnuyāt /
ĀK, 1, 12, 200.2 aghorāntena vai śīghraṃ tattatsiddhimavāpnuyāt //
ĀK, 1, 15, 185.2 varṣādvyādhiṃ jarāṃ hanti śatāyuṣyamavāpnuyāt //
ĀK, 1, 16, 36.1 rasābhralohayogena sadyaḥ siddhimavāpnuyāt /
ĀK, 1, 20, 47.2 yadyadbhāvayate citte tattadrūpam avāpnuyāt //
ĀK, 1, 20, 145.2 eṣā stambhakarī vidyā pṛthvījayamavāpnuyāt //
ĀK, 1, 23, 207.1 tato'sau puṭayogena sūto bandhamavāpnuyāt /
ĀK, 1, 23, 733.1 kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /
ĀK, 2, 8, 61.2 ḍolāyantravidhānena tataḥ śuddhimavāpnuyāt //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 47.1 evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt /
Bhāvaprakāśa
BhPr, 7, 3, 94.3 evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 25.2 triḥsaptakulajaiḥ sārdhaṃ dātā svargam avāpnuyāt //
GokPurS, 8, 85.1 tattīrthasnānamātreṇa sarvān kāmān avāpnuyāt /
GokPurS, 10, 42.2 pūjayec ca gaṇādhyakṣaṃ sarvān kāmān avāpnuyāt //
GokPurS, 10, 54.1 tāṃ kṛṣṇamūrtiṃ saṃpūjya naraḥ kāmān avāpnuyāt /
GokPurS, 10, 86.2 mahākālīṃ samabhyarcya sarvān kāmān avāpnuyāt //
GokPurS, 12, 102.1 āyuṣkāmo labhed āyuḥ strīkāmaḥ strīm avāpnuyāt /
Haribhaktivilāsa
HBhVil, 3, 16.3 śraddadhāno 'nasūyaś ca sarvān kāmān avāpnuyāt //
HBhVil, 3, 148.1 pādukāyāḥ pradānena gatim iṣṭām avāpnuyāt /
HBhVil, 5, 389.2 bhaktyā vā yadi vābhaktyā kṛtvā muktim avāpnuyāt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 18.2 yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.1 bhūtāni kāni viprendra kathaṃ siddhim avāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 11, 22.2 narmadātīramāsādya kṣipraṃ siddhimavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 71, 4.1 yo yena yajate tatra sa taṃ kāmamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 104, 7.1 tena dānena pūtātmā mṛtaḥ svargamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 135, 3.1 tena puṇyena mahatā mṛtaḥ svargamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 146, 16.1 upavāsī śucirbhūtvā brahmalokamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 146, 114.1 sarvapāpavinirmuktaḥ śakrātithyamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 159, 38.1 daurhṛdasyāpradānena garbho doṣamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 172, 53.2 snāti rudraghaṭairyā strī sarvānkāmānavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 184, 28.2 tatkṣaṇādeva sā pārtha puruṣatvamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 201, 4.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 210, 4.1 ihaloke balairyuktaḥ pare mokṣamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 225, 22.2 dattvā devāya rājendra śākraṃ lokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 228, 15.2 sākṣātpitroḥ prakurvāṇaścaturthāṃśamavāpnuyāt //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 7.2 yasyaikasmaraṇenaiva pumān siddhim avāpnuyāt //