Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 4, 20, 28.0 nāvam ivā ruhemeti sam evainam etad adhirohati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
Atharvaveda (Śaunaka)
AVŚ, 7, 6, 3.2 daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 2.2 śatavalśo virohasyevamahaṃ putraiśca paśubhiśca sahasravalśā vi vayaṃ ruhema iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 12.0 sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate //
BaudhŚS, 4, 1, 16.0 sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 2.0 sahasravalśā vi vayaṃ ruhemety ātmānam //
BhārŚS, 7, 2, 3.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 4.1 atas tvaṃ barhiḥ śatavalśaṃ viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 2, 14, 4.3 vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.1 vi vayaṃ ruhema /
TS, 1, 3, 5, 8.0 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema //
TS, 6, 3, 3, 3.3 sahasravalśā vi vayaṃ ruhemety āhāśiṣam evaitām āśāste /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 43.3 atas tvaṃ deva vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 9.1 sahasravalśā vi vayaṃ ruhemety ātmānam //
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
Ṛgveda
ṚV, 8, 42, 3.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhema //
ṚV, 10, 63, 10.2 daivīṃ nāvaṃ svaritrām anāgasam asravantīm ā ruhemā svastaye //
ṚV, 10, 63, 14.2 prātaryāvāṇaṃ ratham indra sānasim ariṣyantam ā ruhemā svastaye //
ṚV, 10, 178, 2.1 indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema /
Ṛgvedakhilāni
ṚVKh, 2, 4, 1.2 asuraghnam indrasakhaṃ samatsu bṛhad yaśo nāvam ivā ruhema //