Occurrences

Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Bṛhadāraṇyakopaniṣad
BĀU, 5, 15, 1.8 yuyodhy asmajjuhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 2.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
MS, 1, 2, 13, 3.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
MS, 2, 7, 10, 11.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 36.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
VSM, 7, 43.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema svāhā //
VSM, 12, 43.2 yuyodhy asmad dveṣāṃsi /
Śatapathabrāhmaṇa
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
Ṛgveda
ṚV, 1, 189, 1.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
ṚV, 1, 189, 3.1 agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ /
ṚV, 2, 6, 4.2 yuyodhy asmad dveṣāṃsi //
ṚV, 2, 33, 3.2 parṣi ṇaḥ pāram aṃhasaḥ svasti viśvā abhītī rapaso yuyodhi //
ṚV, 6, 48, 10.2 agne heᄆāṃsi daivyā yuyodhi no 'devāni hvarāṃsi ca //
ṚV, 8, 11, 3.1 sa tvam asmad apa dviṣo yuyodhi jātavedaḥ /
ṚV, 9, 104, 6.2 apādevaṃ dvayum aṃho yuyodhi naḥ //