Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa

Aitareyabrāhmaṇa
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 1.3 tato hiraṇmayau kukṣyau samabhavatāṃ te evarksāme //
Jaiminīyabrāhmaṇa
JB, 1, 203, 1.0 indraś ca vai bṛhac ca samabhavatām //
Kāṭhakasaṃhitā
KS, 10, 2, 9.0 tā agnīṣomau samabhavatām //
KS, 12, 13, 15.0 tad ime mithunaṃ samabhavatām //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 4, 17.0 tau girā agnīṣomau samabhavatām //
Pañcaviṃśabrāhmaṇa
PB, 10, 2, 4.0 anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //