Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
Aitareyabrāhmaṇa
AB, 3, 24, 10.0 indrasya nu vīryāṇi pra vocam iti sūktaṃ śaṃsati //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 5, 17, 1.0 indrasya nu vīryāṇi pra vocam iti sūktam preti saptame 'hani saptamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 12, 12, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 5.1 indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī /
AVŚ, 7, 26, 1.1 viṣṇor nu kaṃ pra vocaṃ vīryāṇi yaḥ pārthivāni vimame rajāṃsi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.4 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
Bhāradvājagṛhyasūtra
BhārGS, 2, 25, 7.3 pra ṇu vocaṃ cikituṣe janāya mā gām aditiṃ vadhiṣṭa /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 12.2 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 88.0 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa pibatūdakaṃ tṛṇāny attv iti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 24.1 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
Kauśikasūtra
KauśS, 12, 3, 14.3 pra ṇo vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 19.3 pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
Mānavagṛhyasūtra
MānGS, 1, 9, 23.3 pra nu vocaṃ cikituṣe janāya mā gāmanāgāmaditiṃ vadhiṣṭa /
Vārāhagṛhyasūtra
VārGS, 11, 23.2 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa //
Ṛgveda
ṚV, 1, 32, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
ṚV, 1, 59, 6.1 pra nū mahitvaṃ vṛṣabhasya vocaṃ yam pūravo vṛtrahaṇaṃ sacante /
ṚV, 1, 129, 3.3 mitrāya vocaṃ varuṇāya saprathaḥ sumṛᄆīkāya saprathaḥ //
ṚV, 1, 136, 6.1 namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīᄆhuṣe sumṛᄆīkāya mīᄆhuṣe /
ṚV, 1, 154, 1.1 viṣṇor nu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi /
ṚV, 1, 164, 26.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam //
ṚV, 2, 15, 1.1 pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam /
ṚV, 2, 21, 3.2 vṛtañcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā //
ṚV, 3, 1, 20.1 etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam /
ṚV, 5, 31, 6.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha /
ṚV, 5, 41, 14.1 ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam /
ṚV, 5, 85, 5.1 imām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam /
ṚV, 6, 8, 1.1 pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathā jātavedasaḥ /
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 7, 98, 5.1 prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra /
ṚV, 8, 101, 15.2 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa //
ṚV, 10, 69, 5.2 śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma //
ṚV, 10, 93, 14.1 pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu /
ṚV, 10, 112, 8.1 pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni /