Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 14, 1.2 devebhir yāhi yakṣi ca //
ṚV, 1, 31, 17.2 accha yāhy ā vahā daivyaṃ janam ā sādaya barhiṣi yakṣi ca priyam //
ṚV, 1, 36, 6.2 sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā //
ṚV, 2, 3, 3.1 īḍito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya /
ṚV, 2, 6, 8.1 sa vidvāṁ ā ca piprayo yakṣi cikitva ānuṣak /
ṚV, 7, 9, 5.2 sarasvatīm maruto aśvināpo yakṣi devān ratnadheyāya viśvān //
ṚV, 7, 11, 3.2 manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā //
ṚV, 7, 16, 5.2 tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam //
ṚV, 7, 39, 4.2 tāṁ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim //
ṚV, 10, 70, 4.2 aheḍatā manasā deva barhir indrajyeṣṭhāṁ uśato yakṣi devān //
ṚV, 10, 70, 9.2 sa devānām pātha upa pra vidvāṁ uśan yakṣi draviṇodaḥ suratnaḥ //