Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Pāraskaragṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 20.6 tāv ehi saṃrabhāvahai saha reto dadhāvahai /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.10 amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv ehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //