Occurrences

Ṛgveda
Kaṭhāraṇyaka

Ṛgveda
ṚV, 2, 13, 6.1 yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha /
ṚV, 2, 33, 10.2 arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti //
ṚV, 6, 22, 9.2 dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ //
ṚV, 6, 37, 4.2 yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn //
ṚV, 7, 23, 4.2 yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān //
ṚV, 7, 23, 5.2 eko devatrā dayase hi martān asmiñchūra savane mādayasva //
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 24.2 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam arhann idaṃ dayase viśvam abhvam //