Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 25, 6.2 tad it tato vidhūmayat pratyak kartāram ṛcchatu //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 5.2 aṅgirasaḥ pitaraḥ somyāsaḥ pāpam ā ṛcchatv apakāmasya kartā //
AVŚ, 4, 19, 6.2 tad vai tato vidhūpāyat pratyak kartāram ṛcchatu //
AVŚ, 5, 14, 11.2 kṛtyā kartāram ṛcchatu //
AVŚ, 6, 26, 3.2 yaṃ dveṣāma tam ṛcchatu yam u dviṣmas tam ij jahi //
AVŚ, 10, 1, 3.2 jāyā patyā nutteva kartāraṃ bandhv ṛchatu //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 5.6 akṣispando duḥsvapna iṣṭir asaṃpad yo no dveṣṭi tam ṛcchatv ity etaṃ mantraṃ japaty upabādha upabādhe ca yathāliṅgaṃ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 1.11 ekaśataṃ taṃ pāpmānamṛcchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo bhūyāṃsi mām ekaśatāt puṇyāny āgacchantu /
Kāṭhakasaṃhitā
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 10.5 yo maitasyā diśo abhidāsād agniṃ sā ṛcchatu /
MS, 1, 5, 4, 10.7 yo maitasyā diśo abhidāsād indraṃ sā ṛcchatu /
MS, 1, 5, 4, 10.9 yo maitasyā diśo abhidāsān marutaḥ sā ṛcchatu /
MS, 1, 5, 4, 10.11 yo maitasyā diśo abhidāsān mitrāvaruṇau sā ṛcchatu /
MS, 1, 5, 4, 10.13 yo maitasyā diśo abhidāsāt somaṃ sā ṛcchatu /
MS, 2, 7, 17, 9.4 mayuṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.5 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.9 gauraṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.10 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.15 gavayaṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.16 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.3 meṣaṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.4 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.10 śarabhaṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.11 yaṃ dviṣmas taṃ te śug ṛcchatu //
MS, 2, 10, 1, 1.5 yaṃ dviṣmas taṃ te śug ṛcchatu /
Taittirīyasaṃhitā
TS, 5, 4, 4, 10.0 aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma ity āha //
TS, 5, 7, 3, 1.2 yo naḥ purastād dakṣiṇataḥ paścād uttarato 'ghāyur abhidāsaty etaṃ so 'śmānam ṛcchatu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 47.3 mayuṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 47.3 mayuṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 48.3 gauraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 48.3 gauraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 49.4 gavayaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 49.4 gavayaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 50.4 uṣṭraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 50.4 uṣṭraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 51.4 śarabhaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 51.4 śarabhaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
Āpastambaśrautasūtra
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.2 dakṣiṇā dig indro devatendraṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.3 pratīcī dik somo devatā somaṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.4 udīcī diṅ mitrāvaruṇau devatā mitrāvaruṇau sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.5 ūrdhvā dig bṛhaspatir devatā bṛhaspatiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.6 iyaṃ dig aditir devatāditiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsatīti yathāliṅgaṃ diśa upasthāya //
ĀpŚS, 17, 12, 5.0 nidhāya kumbham aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma iti trir apariṣiñcan pratiparyeti //
Ṛgveda
ṚV, 10, 164, 5.2 jāgratsvapnaḥ saṃkalpaḥ pāpo yaṃ dviṣmas taṃ sa ṛcchatu yo no dveṣṭi tam ṛcchatu //
ṚV, 10, 164, 5.2 jāgratsvapnaḥ saṃkalpaḥ pāpo yaṃ dviṣmas taṃ sa ṛcchatu yo no dveṣṭi tam ṛcchatu //
Ṛgvedakhilāni
ṚVKh, 4, 5, 1.2 tāṃ brahmaṇā pari nijmaḥ pratyak kartāram ṛcchatu //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 58.0 tāni sa ṛśchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //