Occurrences

Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Maitrāyaṇīsaṃhitā
MS, 3, 11, 4, 6.2 sutrāmā yaśasā balaṃ dadhānā yajñam āśata //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
Ṛgveda
ṚV, 1, 8, 6.1 samohe vā ya āśata naras tokasya sanitau /
ṚV, 1, 20, 2.2 śamībhir yajñam āśata //
ṚV, 1, 85, 2.1 ta ukṣitāso mahimānam āśata divi rudrāso adhi cakrire sadaḥ /
ṚV, 1, 87, 5.2 yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire //
ṚV, 2, 21, 5.2 abhisvarā niṣadā gā avasyava indre hinvānā draviṇāny āśata //
ṚV, 3, 45, 3.2 pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata //
ṚV, 7, 66, 11.2 anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata //
ṚV, 8, 43, 17.2 goṣṭhaṃ gāva ivāśata //
ṚV, 8, 59, 2.1 niṣṣidhvarīr oṣadhīr āpa āstām indrāvaruṇā mahimānam āśata /
ṚV, 8, 69, 18.2 pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata //
ṚV, 8, 97, 9.1 na tvā devāsa āśata na martyāso adrivaḥ /
ṚV, 8, 97, 9.2 viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata //
ṚV, 9, 6, 4.2 punānā indram āśata //
ṚV, 9, 18, 3.1 tava viśve sajoṣaso devāsaḥ pītim āśata /
ṚV, 9, 21, 4.1 ete viśvāni vāryā pavamānāsa āśata /
ṚV, 9, 22, 6.1 tantuṃ tanvānam uttamam anu pravata āśata /
ṚV, 9, 24, 2.2 punānā indram āśata //
ṚV, 9, 67, 7.2 indraṃ yāmebhir āśata //
ṚV, 9, 69, 7.1 sindhor iva pravaṇe nimna āśavo vṛṣacyutā madāso gātum āśata /
ṚV, 9, 73, 9.2 dhīrāś cit tat saminakṣanta āśatātrā kartam ava padāty aprabhuḥ //
ṚV, 9, 83, 1.2 ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata //
ṚV, 9, 83, 4.2 gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata //
ṚV, 10, 92, 3.2 yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran //
ṚV, 10, 92, 7.1 indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṃsye /
ṚV, 10, 94, 2.2 viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata //
Ṛgvedakhilāni
ṚVKh, 1, 6, 2.1 niṣṣidhvarīr oṣadhīr āpa ābhyām indrāvaruṇā mahimānam āśata /