Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 1, 18, 2.1 nir araṇiṃ savitā sāviṣak pador nir hastayor varuṇo mitro aryamā /
AVŚ, 6, 1, 3.1 sa ghā no devaḥ savitā sāviṣad amṛtāni bhūri /
AVŚ, 7, 73, 7.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
AVŚ, 9, 10, 4.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 1, 2.2 viśvaṃ hy asyāṃ bhuvanam āviveśa tasyāṃ devaḥ savitā dharmaṃ sāviṣat //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 5.3 yasyām idaṃ viśvaṃ bhuvanam āviveśa tasyāṃ no devaḥ savitā dharma sāviṣat //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
Ṛgveda
ṚV, 1, 164, 26.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam //
ṚV, 7, 45, 3.1 sa ghā no devaḥ savitā sahāvā sāviṣad vasupatir vasūni /
ṚV, 10, 99, 7.1 sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣad arśasānāya śarum /
ṚV, 10, 100, 3.1 ā no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāya sunvate /
ṚV, 10, 100, 8.1 apāmīvāṃ savitā sāviṣan nyag varīya id apa sedhantv adrayaḥ /