Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 36, 17.2 agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam //
ṚV, 1, 130, 8.1 indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīᄆheṣv ājiṣu /
ṚV, 4, 16, 7.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ /
ṚV, 6, 20, 6.2 prāvan namīṃ sāpyaṃ sasantam pṛṇag rāyā sam iṣā saṃ svasti //
ṚV, 7, 33, 3.2 even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ //
ṚV, 7, 84, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 85, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 10, 150, 5.1 agnir atrim bharadvājaṃ gaviṣṭhiram prāvan naḥ kaṇvaṃ trasadasyum āhave /