Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 32, 6.2 manyo vajrinn upa na ā vavṛtsva hanāva dasyūṁ uta bodhy āpeḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 32, 6.2 manyo vajrinn abhi na ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 5.2 sa no bodhi śrudhī havam uruṣyā no aghāyataḥ samasmāt //
Taittirīyasaṃhitā
TS, 5, 2, 2, 56.1 bodhā sa bodhīty upatiṣṭhate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 26.2 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 13, 1.1 bodhā sa bodhīti bodhavatībhyām upatiṣṭhate //
Ṛgveda
ṚV, 3, 14, 7.2 tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha //
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 5, 24, 3.1 sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt //
ṚV, 6, 21, 5.2 ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi //
ṚV, 6, 23, 7.1 sa no bodhi puroᄆāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra /
ṚV, 8, 43, 27.2 agne sa bodhi me vacaḥ //
ṚV, 8, 44, 22.2 agne sakhyasya bodhi naḥ //
ṚV, 8, 74, 12.2 sa bodhi vṛtratūrye //
ṚV, 10, 83, 6.2 manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ //
ṚV, 10, 167, 2.2 imaṃ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe //