Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
Atharvaprāyaścittāni
AVPr, 6, 7, 7.0 samāpte saṃvatsare dīkṣitānāṃ ced upadīkṣeta somaṃ vibhajya viśvajitātirātreṇa //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 4.0 purastādekaikaśastāstraidhaṃ vibhajya bhūrbhuvaḥ svarityetābhiḥ pṛthaguttarottaryudūhet //
Jaiminīyabrāhmaṇa
JB, 1, 50, 19.0 sa evam etat tredhā vibhajyaitasya salokatām apyeti ya eṣa tapati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 3.0 sarvaṃ vā vibhajya prākṛtatvāt //
Mānavagṛhyasūtra
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 21.0 gudaṃ dvidhā vibhajya sthavīya upayaḍbhyo nidadhāti //
VaikhŚS, 10, 19, 1.0 aṇīyas traidhaṃ vibhajya madhyamaṃ dvidhā kṛtvā juhvāṃ nidhāyāvaśiṣṭayor anyatarat sthavīya upabhṛtītarat samavattadhānyāṃ nidadhāti //
VaikhŚS, 10, 19, 2.0 traidhaṃ medo vibhajya yūṣṇy avadhāya tṛtīyena juhūṃ prorṇoti tṛtīyenopabhṛtaṃ ca //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 12.1 vedapraravaiḥ srucaḥ saṃmārṣṭi caturdhā vibhajyāvibhajya vā //
VārŚS, 1, 3, 2, 12.1 vedapraravaiḥ srucaḥ saṃmārṣṭi caturdhā vibhajyāvibhajya vā //
VārŚS, 2, 2, 2, 23.1 saṃcitaṃ sahasreṇa hiraṇyaśakalaiḥ prokṣati pañcadhā vibhajya sahasrasya māsīti paryāyaiḥ //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
Āpastambaśrautasūtra
ĀpŚS, 7, 24, 6.1 gudaṃ traidhaṃ vibhajya sthavimad upayaḍbhyo nidhāya madhyamaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti /
ĀpŚS, 7, 24, 6.1 gudaṃ traidhaṃ vibhajya sthavimad upayaḍbhyo nidhāya madhyamaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti /
ĀpŚS, 7, 24, 7.1 api vā dvaidhaṃ vibhajya sthavimad upayaḍbhyo nidhāyetarat traidhaṃ vibhajya madhyaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti /
ĀpŚS, 7, 24, 7.1 api vā dvaidhaṃ vibhajya sthavimad upayaḍbhyo nidhāyetarat traidhaṃ vibhajya madhyaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti /
ĀpŚS, 7, 24, 7.1 api vā dvaidhaṃ vibhajya sthavimad upayaḍbhyo nidhāyetarat traidhaṃ vibhajya madhyaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 10.0 yadi nānā śrapayed vibhajya taṇḍulān abhimṛśed idam amuṣmā idam amuṣmā iti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 2.2 hantemām pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti tāmaukṣṇaiścarmabhiḥ paścātprāñco vibhajamānā abhīyuḥ //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
Arthaśāstra
ArthaŚ, 1, 8, 29.1 sāmarthyataśca vibhajyāmātyavibhavaṃ deśakālau ca karma ca /
Aṣṭasāhasrikā
ASāh, 7, 10.1 sthaviraḥ subhūtirāha kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogamāpatsyate bhagavānāha vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṃ mahāsattvānāmindriyādhimātratayā /
Carakasaṃhitā
Ca, Nid., 3, 16.3 yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān /
Ca, Vim., 8, 123.3 tato bhaiṣajyasya tīkṣṇamṛdumadhyavibhāgena traividhyaṃ vibhajya yathādoṣaṃ bhaiṣajyamavacārayediti //
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Śār., 4, 12.1 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /
Ca, Śār., 8, 56.1 teṣāṃ tu trayāṇāmapi kṣīradoṣāṇāṃ prativiśeṣam abhisamīkṣya yathāsvaṃ yathādoṣaṃ ca vamanavirecanāsthāpanānuvāsanāni vibhajya kṛtāni praśamanāya bhavanti /
Ca, Cik., 3, 175.1 vibhajya śītoṣṇakṛtaṃ kuryājjīrṇe jvare bhiṣak /
Ca, Cik., 3, 256.2 yathābhilāṣaṃ śītoṣṇaṃ vibhajya dvividhaṃ jvaram //
Mahābhārata
MBh, 1, 107, 37.37 vibhajya tāṃ tadā peśīṃ bhagavān ṛṣisattamaḥ /
MBh, 2, 5, 10.2 vibhajya kāle kālajña sadā varada sevase //
MBh, 3, 33, 19.2 vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām //
MBh, 3, 34, 41.2 vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ //
MBh, 3, 250, 6.2 te māṃ niveśyeha diśaś catasro vibhajya pārthā mṛgayāṃ prayātāḥ //
MBh, 4, 29, 15.2 vibhajya cāpyanīkāni yathā vā manyase 'nagha //
MBh, 5, 13, 17.1 vibhajya brahmahatyāṃ tu vṛkṣeṣu ca nadīṣu ca /
MBh, 5, 161, 10.1 evaṃ vibhajya yodhāṃstān pṛthak ca saha caiva ha /
MBh, 6, 61, 67.2 vibhajya bhāgaśo ''tmānaṃ vraja mānuṣatāṃ vibho //
MBh, 9, 7, 41.1 evaṃ vibhajya rājendra madrarājamate sthitāḥ /
MBh, 12, 11, 9.2 yadi māṃ nābhiśaṅkadhvaṃ vibhajyātmānam ātmanā /
MBh, 12, 11, 23.2 sāyaṃprātar vibhajyānnaṃ svakuṭumbe yathāvidhi //
MBh, 12, 122, 40.1 vibhajya daṇḍaḥ kartavyo dharmeṇa na yadṛcchayā /
MBh, 12, 160, 68.2 vibhajya daṇḍaṃ rakṣyāḥ syur dharmato na yadṛcchayā //
Rāmāyaṇa
Rām, Ay, 94, 54.2 vibhajya kāle kālajña sarvān bharata sevase //
Rām, Ār, 58, 27.2 vibhajyāṅgāni sarvāṇi mayā virahitā priyā //
Rām, Ki, 37, 20.2 vibhajya satataṃ vīra sa rājā harisattama //
Abhidharmakośa
AbhidhKo, 5, 22.1 ekāṃśato vyākaraṇaṃ vibhajya paripṛcchya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 15.2 koṣṭhaṃ vibhajya bhaiṣajyamātrāṃ mantrābhimantritām //
AHS, Cikitsitasthāna, 1, 109.1 vibhajya kāle yuñjīta jvariṇaṃ hantyato 'nyathā /
AHS, Cikitsitasthāna, 1, 152.2 jvare vibhajya vātādīn yaścānantaram ucyate //
AHS, Utt., 1, 34.1 teṣāṃ yathāmayaṃ kuryād vibhajyāśu cikitsitam /
AHS, Utt., 2, 29.2 vibhajya deśakālādīṃs tatra yojyaṃ bhiṣagjitam //
AHS, Utt., 27, 20.1 vibhajya deśaṃ kālaṃ ca vātaghnauṣadhasaṃyutam /
AHS, Utt., 30, 32.1 ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakād vibhajya /
Daśakumāracarita
DKCar, 2, 8, 14.0 na ca śaktaḥ sādhyaṃ sādhanaṃ vā vibhajya vartitum //
DKCar, 2, 8, 156.0 kośavāhanaṃ ca vibhajya gṛhṇīmaḥ iti //
DKCar, 2, 8, 159.0 vasantabhānuśca tatkośavāhanam avaśīrṇam ātmādhiṣṭhitameva kṛtvā yathāprayāsaṃ yathābalaṃ ca vibhajya gṛhṇīta //
Harivaṃśa
HV, 4, 10.1 evaṃ vibhajya rājyāni krameṇa sa pitāmahaḥ /
HV, 22, 21.1 evaṃ vibhajya pṛthivīṃ yayātir yadum abravīt /
Kirātārjunīya
Kir, 1, 9.2 vibhajya naktaṃdinam astatandriṇā vitanyate tena nayena pauruṣam //
Kir, 1, 11.1 asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā /
Kir, 1, 15.1 anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām /
Kir, 18, 7.2 bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam //
Kumārasaṃbhava
KumSaṃ, 4, 37.2 avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ //
Kāmasūtra
KāSū, 1, 2, 1.1 śatāyur vai puruṣo vibhajya kālam anyonyānubaddhaṃ parasparasyānupaghātakaṃ trivargaṃ seveta //
Kātyāyanasmṛti
KātySmṛ, 1, 624.2 avibhajya pṛthagbhūtaiḥ prāptaṃ tatra phalaṃ samam //
Kūrmapurāṇa
KūPur, 1, 2, 93.2 vibhajya svecchayātmānaṃ so 'ntaryāmīśvaraḥ sthitaḥ //
KūPur, 1, 4, 55.2 tridhā vibhajya cātmānaṃ traikālye sampravartate /
KūPur, 1, 10, 78.2 vibhajyātmānameko 'pi svecchayā śaṅkaraḥ sthitaḥ //
KūPur, 1, 11, 8.1 vibhajya punar īśānī svātmānaṃ śaṅkarād vibhoḥ /
KūPur, 1, 15, 152.2 vibhajya saṃsthito devaḥ svātmānaṃ bahudheśvaraḥ //
KūPur, 1, 38, 28.2 vibhajya navadhā tebhyo yathānyāyaṃ dadau punaḥ //
Liṅgapurāṇa
LiPur, 1, 17, 64.2 bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ //
LiPur, 1, 29, 72.1 vṛttibhiścānurūpābhistān vibhajya sutānmuniḥ /
LiPur, 1, 70, 99.2 tridhā vibhajya cātmānaṃ trailokyaṃ sampravartate //
LiPur, 1, 96, 110.1 yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā /
LiPur, 2, 21, 22.2 puruṣaṃ ca caturdhā vai vibhajya ca kalāmayam //
LiPur, 2, 22, 4.1 tridhā vibhajya sarvaṃ ca caturbhirmadhyamaṃ punaḥ /
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
Nāṭyaśāstra
NāṭŚ, 2, 39.2 vibhajya bhāgānvidhivadyathāvadanupūrvaśaḥ //
Suśrutasaṃhitā
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 22, 7.2 tasya doṣocchrāyeṇa ṣaṭtvaṃ vibhajya yathāsvaṃ pratīkāre prayateta //
Su, Sū., 43, 10.3 tāṃ vibhajya yathāvyādhi kālaśaktiviniścayāt //
Su, Sū., 44, 29.2 kalase kṛtasaṃskāre vibhajyartū himāhimau //
Su, Sū., 46, 476.1 vibhajya doṣakālādīn kālayorubhayorapi /
Su, Cik., 3, 12.2 vibhajya kālaṃ doṣaṃ ca doṣaghnauṣadhasaṃyutam //
Su, Cik., 18, 26.1 ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakād vibhajya /
Su, Cik., 40, 69.1 vibhajya bheṣajaṃ buddhyā kurvīta pratisāraṇam /
Su, Utt., 40, 157.1 hitāya nityaṃ vitaredvibhajya yogāṃśca tāṃstān bhiṣagapramattaḥ //
Sūryasiddhānta
SūrSiddh, 1, 65.1 ṣaṣṭyā vibhajya labdhais tu yojanaiḥ prāg athāparaiḥ /
Tantrākhyāyikā
TAkhy, 2, 109.1 adhārdhaṃ ca vibhajya sukhāsīnau sthitau //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
Viṣṇupurāṇa
ViPur, 1, 22, 8.1 evaṃ vibhajya rājyāni diśāṃ pālān anantaram /
ViPur, 2, 1, 11.2 vibhajya sapta dvīpāni maitreya sumahātmanām //
Viṣṇusmṛti
ViSmṛ, 1, 13.2 yathāsthānaṃ vibhajyāpas tadgatā madhusūdanaḥ //
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 44.1 vibhajya navadhātmānaṃ mānavīṃ suratotsukām /
BhāgPur, 11, 18, 19.2 vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣam āhṛtam //
Bhāratamañjarī
BhāMañj, 13, 75.1 sāyaṃ prātarvibhajyānnaṃ vidhivadgṛhamedhinaḥ /
BhāMañj, 13, 1270.2 dvidhātmānaṃ vibhajyaiṣā yogenaughavatī nadī /
Garuḍapurāṇa
GarPur, 1, 54, 3.2 vibhajya sapta dvīpāni saptānāṃ pradadau nṛpaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.3 jñānam ekaṃ vibhajyāśu teṣāṃ tatsaṃkhyayāvadata //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 62.1 ye nāṭyabandhakuśalairvitataprapañcaiḥ saṃdarśitāḥ kila rasāḥ samayaṃ vibhajya /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 53.2 prītāḥ surās tad vibhajya jagṛhuḥ sattvam ātmanaḥ //
Haribhaktivilāsa
HBhVil, 3, 103.1 vibhajya pañcadhā rātriṃ śeṣe devārcanādikam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 10.1 tato hyekārṇavaṃ sarvaṃ vibhajya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 55.1 ya evamīśānavarasya dehaṃ vibhajya devīmiha saṃśṛṇoti /
SkPur (Rkh), Revākhaṇḍa, 22, 16.2 tadātmānaṃ vibhajyāśu dhiṣṇīṣu sa mahādyutiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 32.2 caturthaṃ tu tato bhāgaṃ vibhajya parameśvaraḥ //
Sātvatatantra
SātT, 2, 53.1 kaṃsasya raṅgasadanaṃ sabale praṇīte svāphalkinā bhavadhanus tarasā vibhajya /