Occurrences

Ṛgveda
Kirātārjunīya
Kumārasaṃbhava
Kathāsaritsāgara

Ṛgveda
ṚV, 10, 86, 16.2 sed īśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ //
ṚV, 10, 86, 17.1 na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate /
Kirātārjunīya
Kir, 18, 20.2 jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūveśvaram //
Kir, 18, 38.1 bhavataḥ smaratāṃ sadāsane jayini brahmamaye niṣeduṣām /
Kumārasaṃbhava
KumSaṃ, 5, 12.2 aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale //
KumSaṃ, 8, 11.1 darpaṇe ca paribhogadarśinī pṛṣṭhataḥ praṇayino niṣeduṣaḥ /
Kathāsaritsāgara
KSS, 5, 2, 72.1 tato rātrāvanidrasya śayanīye niṣeduṣaḥ /