Occurrences

Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
Jaiminīyabrāhmaṇa
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 12.0 tad anuvartamāno narakāya rādhyati //
Carakasaṃhitā
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Vim., 6, 8.0 te ca vikārāḥ parasparamanuvartamānāḥ kadācidanubadhnanti kāmādayo jvarādayaśca //
Mahābhārata
MBh, 1, 188, 22.105 anuvartamānā tvādityaṃ tathā pañcatapābhavat /
MBh, 3, 253, 22.2 etāvad uktvā prayayur hi śīghraṃ tānyeva vartmānyanuvartamānāḥ /
Rāmāyaṇa
Rām, Yu, 24, 36.1 girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti /
Daśakumāracarita
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 2, 6, 74.1 tatraiva copasṛtya rājaputro nirabhimānamanukūlābhiḥ kathābhirmāmanuvartamāno muhūrtamāsta //
Divyāvadāna
Divyāv, 18, 604.1 tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā //
Kumārasaṃbhava
KumSaṃ, 3, 36.1 madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
Śatakatraya
ŚTr, 1, 109.1 lajjāguṇaughajananīṃ jananīm iva svāmatyantaśuddhahṛdayām anuvartamānām /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 21.1 yas tāṃ viviktacaritair anuvartamānāṃ nātyādriyat paramabhāgavataprasaṅgaḥ /
BhāgPur, 3, 31, 16.2 taṃ jīvakarmapadavīm anuvartamānās tāpatrayopaśamanāya vayaṃ bhajema //
Haribhaktivilāsa
HBhVil, 3, 92.1 saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman /