Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Hitopadeśa

Arthaśāstra
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
Mahābhārata
MBh, 1, 43, 24.1 na cāpyavamatasyeha vastuṃ roceta kasyacit /
MBh, 2, 34, 4.2 bhavatyabhyadhikaṃ bhīṣmo lokeṣvavamataḥ satām //
MBh, 8, 49, 105.2 bhīmo 'stu rājā mama jīvitena kiṃ kāryam adyāvamatasya vīra //
MBh, 12, 112, 79.1 evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi /
MBh, 12, 123, 18.1 apadhvastastvavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 132, 9.1 apadhvasto hyavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 139, 71.2 na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi /
MBh, 12, 288, 26.2 sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati //
MBh, 12, 306, 2.1 yathārṣeṇeha vidhinā caratāvamatena ha /
Manusmṛti
ManuS, 2, 163.1 sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate /
ManuS, 7, 150.1 bhindanty avamatā mantraṃ tairyagyonās tathaiva ca /
Pāśupatasūtra
PāśupSūtra, 3, 3.0 avamataḥ //
Rāmāyaṇa
Rām, Ay, 58, 11.2 sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam //
Nāradasmṛti
NāSmṛ, 2, 10, 4.1 pratikūlaṃ ca yad rājñaḥ prakṛtyavamataṃ ca yat /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 3, 5.1 sukhaṃ hy avamataḥ śete sarvasaṅgavivarjitaḥ /
PABh zu PāśupSūtra, 3, 3, 6.0 āha keṣvavyaktaliṅginā vyaktācāreṇāvamatena bhavitavyamiti //
PABh zu PāśupSūtra, 3, 4, 11.0 āha avamatena sarvabhūteṣu kiṃ kartavyam //
PABh zu PāśupSūtra, 3, 5.1, 12.0 āha avamatasya paribhūyamānasyācarataḥ kiṃ tāpaśāntireva uta śuddhir apyasti //
Viṣṇupurāṇa
ViPur, 2, 13, 42.2 janenāvamato yogī yogasiddhiṃ ca vindati //
Hitopadeśa
Hitop, 2, 78.3 nṛpeṇāvamato yas tu sa sarvair avamanyate //