Occurrences

Āśvālāyanaśrautasūtra
Ṛgveda

Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Ṛgveda
ṚV, 1, 61, 15.1 asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ /
ṚV, 2, 20, 8.1 tasmai tavasyam anu dāyi satrendrāya devebhir arṇasātau /
ṚV, 6, 25, 8.1 anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye /