Occurrences

Kauśikasūtra
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Śārṅgadharasaṃhitādīpikā

Kauśikasūtra
KauśS, 6, 2, 32.0 tvaṃ vīrudhām iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucair apidhāpya sampiṣya nikhanati //
Suśrutasaṃhitā
Su, Utt., 15, 27.1 samabhāgāni sampiṣya sārdhaṃ srotoñjanena tu /
Su, Utt., 17, 97.2 ajākṣīreṇa sampiṣya tāmre saptāhamāvapet //
Rasaratnasamuccaya
RRS, 16, 85.2 jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe //
RRS, 16, 127.2 bhṛṅgāmbhoviṣatindukārdrakarasaiḥ sampiṣya guṃjāmitā saṃśuṣkā vaḍavāmukhīti guṭikā nāmnoditā tārayā //
RRS, 16, 134.2 tataḥ saṃśoṣya sampiṣya kūpikājaṭhare kṣipet //
Rasaratnākara
RRĀ, R.kh., 5, 37.2 nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 9, 49.2 sampiṣya gālayed vastre sadyo vāritaraṃ bhavet //
RRĀ, V.kh., 4, 32.2 nārīstanyena sampiṣya lepayed gandhapiṣṭikām //
Rasendracūḍāmaṇi
RCūM, 14, 224.1 sampiṣyottaravāruṇyā peṭakāryā dalānyatha /
Rasādhyāya
RAdhy, 1, 65.2 dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //
RAdhy, 1, 152.1 thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ /
RAdhy, 1, 155.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ /
RAdhy, 1, 168.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ /
RAdhy, 1, 220.2 cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //
RAdhy, 1, 287.2 thūthāviḍena sampiṣya rase jārayate sudhīḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 7.1 thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ /
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //