Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Narmamālā

Buddhacarita
BCar, 5, 67.1 atha so 'vatatāra harmyapṛṣṭhādyuvatīstāḥ śayitā vigarhamāṇaḥ /
Mahābhārata
MBh, 1, 206, 11.2 abhiṣekāya kaunteyo gaṅgām avatatāra ha //
MBh, 9, 49, 49.2 ānupūrvyeṇa lokāṃstān sarvān avatatāra ha //
MBh, 12, 221, 6.2 dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca //
MBh, 13, 154, 33.2 tyaktvā śokaṃ mahārāja svaṃ vāry avatatāra ha //
Rāmāyaṇa
Rām, Ay, 40, 15.2 avekṣya sahasā rāmo rathād avatatāra ha //
Saundarānanda
SaundĀ, 4, 43.1 adarśanaṃ tūpagataśca tasyā harmyāttataścāvatatāra tūrṇam /
Harṣacarita
Harṣacarita, 1, 62.1 atrāntare sarasvatyavataraṇavārtāmiva kathayituṃ madhyamaṃ lokam avatatārāṃśumālī //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 108.1 dūrādeva ca turagādavatatāra //
Kirātārjunīya
Kir, 10, 17.2 prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ //
Liṅgapurāṇa
LiPur, 1, 98, 163.2 tasmādavatatārāśu maṇḍalātpāvakasya ca //
Viṣṇupurāṇa
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 16, 2.1 nālaṃ vayaṃ te mahimānuvarṇane yo devavaryo 'vatatāra māyayā /
Kathāsaritsāgara
KSS, 1, 3, 53.2 ākarṣikākhyāṃ tasyāṃ ca nabhaso 'vatatāra saḥ //
KSS, 2, 2, 28.1 tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ /
KSS, 3, 4, 301.1 tadbaddho 'vatatāraiva vāridhau sa vidūṣakaḥ /
Narmamālā
KṣNarm, 1, 18.2 yāti kāle suvipule mahīmavatatāra saḥ //