Occurrences

Baudhāyanadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 3.1 nyastam annaṃ mahāvyāhṛtibhiḥ pradakṣiṇam udakaṃ pariṣicya savyena pāṇināvimuñcan /
Śatapathabrāhmaṇa
ŚBM, 13, 8, 2, 9.1 athainad vimuñcati kṛtvā tat karma yasmai karmaṇa enad yuṅkte vimucyantām usriyā iti /
Carakasaṃhitā
Ca, Cik., 3, 7.2 vimuñcataḥ praśāntasya cihnaṃ yacca pṛthak pṛthak //
Mahābhārata
MBh, 1, 96, 15.1 teṣām ābharaṇānyāśu tvaritānāṃ vimuñcatām /
MBh, 1, 110, 40.1 uṣṇam aśru vimuñcantastaṃ vihāya mahīpatim /
MBh, 3, 62, 10.1 ghorān nādān vimuñcanto nipetur dharaṇītale /
MBh, 3, 166, 20.2 vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 4, 1, 24.4 vimuñcann aśru netrābhyāṃ bhīmasenam uvāca ha /
MBh, 4, 53, 20.2 samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ //
MBh, 4, 53, 38.1 evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān /
MBh, 4, 57, 19.1 ādadānasya hi śarān saṃdhāya ca vimuñcataḥ /
MBh, 6, 58, 22.2 mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ //
MBh, 6, 92, 66.2 karaiḥ śabdaṃ vimuñcadbhiḥ śīkaraṃ ca muhur muhuḥ /
MBh, 6, 103, 16.1 gṛhītacāpaḥ samare vimuñcaṃśca śitāñ śarān /
MBh, 6, 103, 31.2 vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt //
MBh, 6, 104, 34.1 śakrāśanisamasparśān vimuñcanniśitāñ śarān /
MBh, 7, 47, 20.2 saṃdadhānasya viśikhāñ śīghraṃ caiva vimuñcataḥ //
MBh, 7, 65, 24.1 na saṃdadhanna cāpyasyanna vimuñcanna coddharan /
MBh, 7, 81, 8.2 vimuñcanniśitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 92, 11.1 vimuñcantau śarāṃstīkṣṇān saṃdadhānau ca sāyakān /
MBh, 7, 100, 32.1 na saṃdadhan vimuñcan vā maṇḍalīkṛtakārmukaḥ /
MBh, 7, 101, 6.1 vimuñcan viśikhāṃstīkṣṇān ācāryaṃ chādayan bhṛśam /
MBh, 7, 101, 6.2 mahāmegho yathā varṣaṃ vimuñcan gandhamādane //
MBh, 7, 137, 6.1 vimuñcañ śaravarṣāṇi parjanya iva vṛṣṭimān /
MBh, 7, 142, 25.2 tasthau visphārayaṃścāpaṃ vimuñcaṃśca śitāñ śarān //
MBh, 7, 143, 20.1 tataḥ śarasahasrāṇi vimuñcan vibabhau tadā /
MBh, 7, 149, 36.2 kirañ śaraśatāṃstīkṣṇān vimuñcan karṇamūrdhani //
MBh, 7, 159, 19.1 nānāvāco vimuñcanto nidrāndhāste mahāraṇe /
MBh, 8, 5, 74.2 vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave /
MBh, 8, 14, 24.2 vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kairapi //
MBh, 8, 17, 20.2 śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ //
MBh, 8, 32, 75.2 vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham //
MBh, 8, 45, 21.2 samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ //
MBh, 9, 14, 9.1 śalyastu śaravarṣāṇi vimuñcan sarvatodiśam /
MBh, 9, 19, 24.1 sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan /
MBh, 9, 52, 16.2 śakreṇa cāpyanujñātaṃ puṇyaṃ prāṇān vimuñcatām //
MBh, 12, 196, 20.1 nābhisarpad vimuñcad vā śaśinaṃ dṛśyate tamaḥ /
MBh, 14, 77, 2.2 vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata //
Rāmāyaṇa
Rām, Ay, 53, 1.2 uṣṇam aśru vimuñcanto rāme samprasthite vanam //
Rām, Yu, 83, 29.2 nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ //
Rām, Yu, 94, 2.3 śaradhārā vimuñcantaṃ dhārāsāram ivāmbudam //
Rām, Utt, 6, 46.1 aṭṭahāsān vimuñcanto ghananādasamasvanān /
Rām, Utt, 23, 45.2 harṣānnādaṃ vimuñcan vai niṣkrānto varuṇālayāt //
Daśakumāracarita
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
Kumārasaṃbhava
KumSaṃ, 4, 31.1 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
Kūrmapurāṇa
KūPur, 1, 15, 36.1 vimuñcan bhairavaṃ nādaṃ śaṅkhacakragadādharaḥ /
KūPur, 1, 15, 38.3 vimuñcan bhairavaṃ nādaṃ taṃ jānīmo 'marārdana //
KūPur, 1, 39, 39.2 karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ //
Matsyapurāṇa
MPur, 163, 55.1 viṣajvālākulairvaktrairvimuñcanto hutāśanam /
Viṣṇupurāṇa
ViPur, 2, 8, 27.2 karotyahastathā rātriṃ vimuñcanmedinīṃ dvija //