Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 10, 14.0 śaṃyunā prastaraparidhi saṃprakīrya saṃprasrāvya srucau vimucya jāghanyā patnīṃ saṃyājayanti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 1.0 vimucya srucau droṇakalaśe hāriyojanagrahaṇam upayāmagṛhīto 'si harir asīti //
KātyŚS, 15, 6, 27.0 vimucya sayantṛkaṃ rathavāhaṇe karoti //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 9.1 tūṣṇīṃ vimucya khe rathasya khe 'nasaḥ khe yugasya śatakrato /
KāṭhGS, 25, 40.1 tūṣṇīṃ hastau vimucya vi te muñcāmīti saṃnahanam //
Mānavagṛhyasūtra
MānGS, 1, 2, 4.1 ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati //
MānGS, 1, 4, 9.2 ko vo vimuñcatīti vimucyotsṛjāmahe 'dhyāyān pratiśvasantu chandāṃsīti ca //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
Taittirīyasaṃhitā
TS, 6, 2, 1, 1.0 yad ubhau vimucyātithyaṃ gṛhṇīyād yajñaṃ vicchindyāt //
TS, 6, 2, 1, 2.0 yad ubhāv avimucya yathānāgatāyātithyaṃ kriyate tādṛg eva tat //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 6.0 imau parṇaṃ ca darbhaṃ ceti vimucya śākhāpavitraṃ surakṣitaṃ nidhāya viṣṇo havyaṃ rakṣasveti sāṃnāyyaṃ gārhapatyadeśa uparīva guptaṃ nidadhāti //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 35.1 agner manva ity ajaṃ vimucya vācaṃ visṛjya dakṣiṇā dadāti //
Āpastambagṛhyasūtra
ĀpGS, 5, 13.1 pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet pra vā hārayet //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
Ṛgveda
ṚV, 1, 104, 1.2 vimucyā vayo 'vasāyāśvān doṣā vastor vahīyasaḥ prapitve //
ṚV, 3, 32, 1.2 prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva //
Buddhacarita
BCar, 1, 82.1 narapatirapi putrajanmatuṣṭo viṣayagatāni vimucya bandhanāni /
Carakasaṃhitā
Ca, Sū., 11, 16.1 tasmānmatiṃ vimucyaitāmamārgaprasṛtāṃ budhaḥ /
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Mahābhārata
MBh, 1, 86, 7.2 araṇyavāsī sukṛte dadhāti vimucyāraṇye svaśarīradhātūn //
MBh, 3, 25, 25.2 vimucya vāhān avaruhya sarve tatropatasthur bharataprabarhāḥ //
MBh, 3, 74, 20.1 vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ /
MBh, 3, 113, 8.1 tato rājan kāśyapasyaikaputraṃ praveśya yogena vimucya nāvam /
MBh, 3, 176, 9.2 vimucyāsya bhujau pīnāvidaṃ vacanam abravīt //
MBh, 3, 236, 7.1 vimucya pathi yānāni deśe suyavasodake /
MBh, 3, 250, 8.1 saṃmānitā yāsyatha tair yatheṣṭaṃ vimucya vāhān avagāhayadhvam /
MBh, 3, 255, 32.2 vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat //
MBh, 4, 10, 5.2 vimucya kambū parihāṭake śubhe vimucya veṇīm apinahya kuṇḍale //
MBh, 4, 10, 5.2 vimucya kambū parihāṭake śubhe vimucya veṇīm apinahya kuṇḍale //
MBh, 4, 22, 24.2 vimucya draupadīṃ tatra prādravannagaraṃ prati //
MBh, 6, BhaGī 18, 53.2 vimucya nirmamaḥ śānto brahmabhūyāya kalpate //
MBh, 6, 41, 7.1 vimucya kavacaṃ vīro nikṣipya ca varāyudham /
MBh, 6, 55, 38.1 vimucya kavacān anye pāṇḍuputrasya sainikāḥ /
MBh, 6, 102, 28.1 vimucya kavacān anye pāṇḍuputrasya sainikāḥ /
MBh, 7, 74, 38.2 hayān vimucya hi sukhaṃ viśalyān kuru mādhava //
MBh, 7, 167, 17.2 jalena kledayantyanye vimucya kavacānyapi //
MBh, 7, 171, 51.2 vimucya saśaraṃ cāpaṃ bhūrivraṇaparisravaḥ //
MBh, 9, 29, 66.1 ityevaṃ cintayantaste rathebhyo 'śvān vimucya ha /
MBh, 10, 1, 2.1 vimucya vāhāṃstvaritā bhītāḥ samabhavaṃstadā /
MBh, 11, 20, 8.2 vimucya kavacaṃ kṛṣṇa śarīram abhivīkṣate //
MBh, 12, 9, 23.2 spṛhāpāśān vimucyāhaṃ cariṣyāmi mahīm imām //
MBh, 12, 17, 15.2 vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ //
MBh, 12, 51, 14.2 tataḥ śubhaiḥ karmaphalodayaistvaṃ sameṣyase bhīṣma vimucya deham //
MBh, 12, 146, 16.1 imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi /
MBh, 12, 187, 51.2 vimucya sukham āsīta na śocecchinnasaṃśayaḥ //
MBh, 12, 222, 15.3 vimucya hṛdayagranthīṃś caṅkamyante yathāsukham //
MBh, 12, 235, 14.2 etān vimucya saṃvādān sarvapāpaiḥ pramucyate //
MBh, 12, 273, 54.2 tato vimucya devendraṃ brahmahatyā yudhiṣṭhira /
MBh, 12, 288, 7.3 granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta //
MBh, 12, 313, 46.2 vimucya hṛdayagranthīn āsādayati tāṃ gatim //
MBh, 13, 41, 19.1 vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ /
MBh, 15, 32, 18.1 yodheṣu cāpyāśramamaṇḍalaṃ taṃ muktvā niviṣṭeṣu vimucya patram /
MBh, 16, 5, 13.1 sahasraśīrṣaḥ parvatābhogavarṣmā raktānanaḥ svāṃ tanuṃ tāṃ vimucya /
Rāmāyaṇa
Rām, Ār, 63, 26.2 kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau //
Rām, Yu, 88, 28.2 vimucya rākṣasaṃ śaktistvayīyaṃ vinipātyate //
Rām, Yu, 95, 20.1 vimucya rāghavarathaṃ samantād vānare bale /
Agnipurāṇa
AgniPur, 3, 19.2 agādvimucya keśān strī anvadhāvacca tāṃ gatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 39.1 yantraṃ vimucya mūrchāyāṃ vījite vyajanaiḥ punaḥ /
AHS, Utt., 11, 56.1 vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 64.2 svaṃ vimucya mudā mahyaṃ saṃnāhaṃ dattavān iti //
BKŚS, 28, 83.1 athācalanitambābhāt svanitambād vimucya sā /
Harṣacarita
Harṣacarita, 2, 20.1 viśrāntaścābravīd eṣa khalu svāminā mānanīyasya lekhaḥ prahita iti vimucyārpayat //
Kumārasaṃbhava
KumSaṃ, 5, 8.1 vimucya sā hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam /
Matsyapurāṇa
MPur, 162, 17.1 siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Ka., 5, 50.2 athāriṣṭāṃ vimucyāśu pracchayitvāṅkitaṃ tayā //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 7.1 samudgatasvedacitāṅgasaṃdhayo vimucya vāsāṃsi gurūṇi sāmpratam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 56.1 vimucya raśanābaddhaṃ bālahatyāhataprabham /
BhāgPur, 10, 4, 14.2 devakīṃ vasudevaṃ ca vimucya praśrito 'bravīt //
BhāgPur, 11, 1, 17.1 tac chrutvā te 'tisaṃtrastā vimucya sahasodaram /
Bhāratamañjarī
BhāMañj, 6, 181.2 dharmātmajaḥ kavacacāpaśarānvimucya devavratābhimukhamutsukadhīḥ sasarpa //
BhāMañj, 13, 1173.1 ullaṅghanākrameṇaiva granthibandhānvimucya saḥ /
Garuḍapurāṇa
GarPur, 1, 70, 27.1 vajraṃ vā kuruvindaṃ vā vimucyānena kenacit /
Hitopadeśa
Hitop, 3, 128.5 tad deva kārpaṇyaṃ vimucya svabhaṭā dānamānābhyāṃ puraskriyantām /
Kathāsaritsāgara
KSS, 1, 7, 112.1 atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ /
KSS, 4, 1, 111.1 tīrthoddeśācca madbhartā dhṛtagarbhāṃ vimucya mām /
KSS, 6, 1, 70.1 ityālocya vimucyainaṃ vidyādharakumārakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 17.2 vimucya nānyathā pāpaḥ patate narake dhruvam //
SkPur (Rkh), Revākhaṇḍa, 84, 25.2 āgatya tīrthaṃ ca varaṃ dadau tadā nijāṃ kalāṃ tatra vimucya tīrthe //
SkPur (Rkh), Revākhaṇḍa, 141, 3.1 vimucya saśaraṃ cāpaṃ prārebhe tapa uttamam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 9.0 pra tvā muñcāmīti vedaṃ vimucya yoktram //