Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 12, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
AVŚ, 5, 12, 9.2 tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 32.1 yad agne kavyavāhana pitṝn yakṣi ṛtāvṛdhaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 13.2 ā devān vakṣi yakṣi ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 24.2 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uc caraṇyat svāhā //
Ṛgveda
ṚV, 1, 75, 5.2 agne yakṣi svaṃ damam //
ṚV, 1, 105, 13.2 sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī //
ṚV, 1, 142, 11.1 avasṛjann upa tmanā devān yakṣi vanaspate /
ṚV, 2, 36, 4.1 ā vakṣi devāṁ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu /
ṚV, 3, 4, 1.2 ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne //
ṚV, 3, 14, 5.2 yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne //
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 3, 17, 3.2 tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṃ yoḥ //
ṚV, 5, 26, 1.2 ā devān vakṣi yakṣi ca //
ṚV, 5, 28, 5.1 samiddho agna āhuta devān yakṣi svadhvara /
ṚV, 6, 4, 1.2 evā no adya samanā samānān uśann agna uśato yakṣi devān //
ṚV, 6, 16, 2.2 ā devān vakṣi yakṣi ca //
ṚV, 6, 16, 9.2 agne yakṣi divo viśaḥ //
ṚV, 6, 16, 24.2 vaso yakṣīha rodasī //
ṚV, 6, 48, 4.1 maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā /
ṚV, 7, 9, 6.1 tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim /
ṚV, 7, 17, 3.1 agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 8, 102, 16.2 ā devān vakṣi yakṣi ca //
ṚV, 10, 1, 6.2 aruṣo jātaḥ pada iḍāyāḥ purohito rājan yakṣīha devān //
ṚV, 10, 110, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
ṚV, 10, 110, 9.2 tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //