Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 10, 10, 32.1 somam enām eke duhre ghṛtam eka upāsate /
Jaiminīyabrāhmaṇa
JB, 1, 19, 3.0 manasā vai vācaṃ prattāṃ duhre //
JB, 1, 19, 4.0 vatsena vai mātaraṃ prattāṃ duhre //
JB, 1, 159, 8.0 vahanti pūrvārdhena duhre ca jaghanārdhena pra ca janayanti //
JB, 1, 236, 2.0 api nūnam etāṃ virājaṃ prativeśato duhra iti ha smāha //
JB, 1, 256, 13.0 tasmāt kurupañcālā dviṣṭanāṃ na duhre //
JB, 1, 256, 15.0 tasmād v anya udantā duhre //
JB, 3, 146, 2.0 yadā vai paśavo vatsaiḥ saṃvāśante 'tha kāmān duhre //
Ṛgveda
ṚV, 1, 134, 6.3 viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram //
ṚV, 1, 139, 7.3 vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā //
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 5, 69, 2.1 irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre /
ṚV, 6, 66, 4.2 nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ //
ṚV, 7, 101, 1.1 tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ /
ṚV, 8, 9, 19.1 yad āpītāso aṃśavo gāvo na duhra ūdhabhiḥ /