Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Kāmasūtra
Rasaratnasamuccaya
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 13.1 yasyāṃ vediṃ parigṛhṇanti bhūmyāṃ yasyāṃ yajñaṃ tanvate viśvakarmāṇaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 201, 11.0 yad ukthānām antataḥ ṣoḍaśinā stuvanti vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro vā uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 14.0 adho 'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varuddhyā uparyupary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigṛhṇanti //
Taittirīyasaṃhitā
TS, 1, 6, 10, 37.0 sthalayodakam parigṛhṇanti //
Kāmasūtra
KāSū, 6, 6, 22.1 sambhūya ca viṭāḥ parigṛhṇantyekām asau goṣṭhīparigrahaḥ /
Rasaratnasamuccaya
RRS, 7, 23.2 anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 62.1 ye tvimaṃ dharmaparyāyaṃ śṛṇvanti śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṃ samyaksaṃbodhāvabhyāśībhūtāḥ //