Occurrences

Chāndogyopaniṣad
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambadharmasūtra
Śatapathabrāhmaṇa

Chāndogyopaniṣad
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
Taittirīyasaṃhitā
TS, 6, 1, 3, 8.2 kṛṣṇaviṣāṇayā kaṇḍūyate 'pigṛhya smayate prajānāṃ gopīthāya /
TS, 6, 4, 10, 18.0 apigṛhya prāñcau niṣkrāmataḥ //
Taittirīyāraṇyaka
TĀ, 5, 1, 4.2 tasmād dīkṣitenāpigṛhya smetavyam /
Āpastambadharmasūtra
ĀpDhS, 1, 7, 7.0 yadi smayetāpigṛhya smayeteti hi brāhmaṇam //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //