Occurrences

Āśvalāyanagṛhyasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
Mahābhārata
MBh, 12, 260, 18.3 phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 59.2 prakalpya modakān ekaṃ daśame daśame 'hani //
Liṅgapurāṇa
LiPur, 1, 8, 94.2 agneradhaḥ prakalpyaivaṃ dharmādīnāṃ catuṣṭayam //
LiPur, 2, 19, 40.2 pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārghyaṃ bhagavanprasīda //
LiPur, 2, 25, 55.1 sapta jihvāḥ prakalpyaiva sarvakāryāṇi kārayet /
LiPur, 2, 47, 26.2 prakalpyaivaṃ śivaṃ caiva sthāpayetparameśvaram //
Matsyapurāṇa
MPur, 102, 3.3 prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ //
Suśrutasaṃhitā
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Utt., 17, 26.1 plīhā yakṛccāpyupabhakṣite ubhe prakalpya śūlye ghṛtatailasaṃyute /
Bhāgavatapurāṇa
BhāgPur, 4, 18, 19.1 prakalpya vatsaṃ kapilaṃ siddhāḥ saṃkalpanāmayīm /
BhāgPur, 4, 18, 20.2 mayaṃ prakalpya vatsaṃ te duduhurdhāraṇāmayīm //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
Haribhaktivilāsa
HBhVil, 3, 274.1 prakalpyāvāhayed gaṅgāṃ mantreṇānena mānavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 10.2 suparṇaṃ puṅkhayor madhye jave vāyuṃ prakalpya ca //
Yogaratnākara
YRā, Dh., 216.2 niyantrya dolāyantre tu prakalpya divasaṃ pacet //