Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 9.0 traya āhāvāḥ śastrāder nividaḥ paridhānīyāyā iti //
Aitareyabrāhmaṇa
AB, 6, 7, 1.0 athātaḥ paridhānīyā eva //
AB, 6, 8, 1.0 ubhayyaḥ paridhānīyā bhavanti hotrakāṇām prātaḥsavane ca mādhyaṃdine cāhīnāś caikāhikāś ca //
AB, 6, 8, 5.0 atha tata aikāhikā eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti pratiṣṭhā vā ekāhaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayanti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 26, 9.0 aindryo vālakhilyās tāsāṃ dvādaśākṣarāṇi padāni tatra sa kāma upāpto ya aindre jāgate 'thedam aindrāvaruṇaṃ sūktam aindrāvaruṇī paridhānīyā tasmān na saṃśaṃset //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 2, 13.0 ā vā paridhānīyāyāḥ //
Gopathabrāhmaṇa
GB, 2, 3, 16, 1.0 atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante //
GB, 2, 4, 4, 1.0 athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañcakṛtva āhvayante //
GB, 2, 4, 18, 1.0 athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante //
GB, 2, 5, 10, 17.0 kṣaitrapatyāḥ paridhānīyā bhavanti //
GB, 2, 5, 13, 1.0 athātaḥ paridhānīyā eva //
GB, 2, 5, 14, 1.0 ubhayyo hotrakāṇāṃ paridhānīyā bhavanty ahīnaparidhānīyāś caikāhinasya //
GB, 2, 5, 14, 1.0 ubhayyo hotrakāṇāṃ paridhānīyā bhavanty ahīnaparidhānīyāś caikāhinasya //
GB, 2, 5, 14, 25.0 atha samānya eva hotrakāṇāṃ paridhānīyā bhavanti //
GB, 2, 6, 16, 44.0 upāpto yad aindrābārhaspatyā tṛtīyasavane tad yad etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 4, 1.2 śasyate stotriyo 'nurūpo dhāyyā pragāthaḥ sūktaṃ nivit paridhānīyā //
JUB, 3, 4, 2.4 diśaḥ paridhānīyety adhidevatam //
JUB, 3, 4, 3.2 ātmaiva stotriyaḥ prajānurūpaḥ prāṇo dhāyyā manaḥ pragāthaḥ śiraḥ sūktaṃ cakṣur nivic chrotram paridhānīyā //
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
Kauṣītakibrāhmaṇa
KauṣB, 8, 1, 23.0 antaḥ paridhānīyā //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 21.0 yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 11.0 paridhānīyayā sāmidhenīnām uttamam idhmasya samardhayati //
Taittirīyāraṇyaka
TĀ, 2, 13, 4.0 namo brahmaṇa iti paridhānīyāṃ trir anvāha //
Vaitānasūtra
VaitS, 3, 10, 16.1 ahiṅkāram anurūpāyokthamukhāya paridhānīyāyai /
VaitS, 3, 11, 2.3 uttamā paridhānīyā //
VaitS, 3, 11, 6.2 paridhānīyottarā yājyā //
VaitS, 4, 2, 7.1 ya udṛcīti paridhānīyā /
VaitS, 4, 2, 10.1 barhir vā yat svapatyāyeti paridhānīyā /
VaitS, 4, 2, 13.1 apāḥ pūrveṣām iti paridhānīyā /
VaitS, 4, 3, 29.1 madhumatīr oṣadhīr iti paridhānīyā /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 27.0 paridhānīyāṃ sampādya māhendreṇa pracaraty aindraiś cātigrāhyaiḥ //
VārŚS, 3, 2, 2, 20.1 paridhānīyāṃ sampādyābhimukho hotāram upaviśati //
VārŚS, 3, 2, 5, 56.1 paridhānīyāṃ sampādya madhyamaikyegrahānamasavanayati //
VārŚS, 3, 3, 3, 34.1 paridhānīyāṃ sampādya maitrāvaruṇyāmikṣayā pracarati //
VārŚS, 3, 4, 1, 37.1 paridhānīyāṃ sampādya brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity adaḥ kalpam akarod iti miśrās tisro gāthāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 12.0 ahna uttame śastre paridhānīyāyā uttame vacana uttamaṃ caturakṣaraṃ dvir uktvā praṇuyāt //
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
ĀśvŚS, 9, 11, 19.0 īḍe dyāvāpṛthivī ubhā u nūnaṃ daivyā hotārā prathamā purohiteti paridhānīyāyaṃ vāṃ bhāgo nihito yajatreti yājyā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.6 upasaṃvyānaṃ paridhānīyam ucyate na prāvaraṇīyam /
Kūrmapurāṇa
KūPur, 2, 12, 8.2 tadeva paridhānīyaṃ śuklamacchidramuttamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 25.0 vidūreṣv api karmasv antareṇa prathamāṃ paridhānīyām ca saṃtānārtho 'rdharcena kāṅkṣati //
ŚāṅkhŚS, 15, 8, 18.0 kṣetrasya patineti trayāṇāṃ tisraḥ paridhānīyāḥ //