Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 13, 2, 36.2 paśyāma tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ //
Jaiminīyabrāhmaṇa
JB, 3, 203, 2.0 te hocur eta kiṃcid eva yakṣaṃ paśyāmeti //
JB, 3, 203, 4.0 eta taṃ paśyāmeti //
Mahābhārata
MBh, 1, 1, 76.1 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim /
MBh, 1, 134, 18.31 yadā na rakṣyate 'smābhistadā paśyāma no hitam /
MBh, 3, 61, 87.2 vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham //
MBh, 6, 112, 72.2 vātāyamānān paśyāma hriyamāṇān viśāṃ pate //
MBh, 7, 116, 6.2 pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt //
MBh, 7, 162, 26.2 paśyāma rājan saṃsaktān sainyena rajasāvṛtān //
MBh, 8, 33, 65.3 bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam //
MBh, 12, 323, 29.1 na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ /
MBh, 14, 72, 14.2 nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate //
Rāmāyaṇa
Rām, Ki, 55, 11.2 kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
SkPur (Rkh), Revākhaṇḍa, 193, 29.2 paśyāma te vājiśirastathoccaistrivikrame yacca tadāprameyam //