Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa

Atharvaprāyaścittāni
AVPr, 3, 10, 8.0 yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad ducchunā kācid anyā //
Atharvaveda (Paippalāda)
AVP, 1, 14, 1.2 memaṃ samāna uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 30, 1.2 memaṃ sanābhir uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVŚ, 11, 1, 22.2 mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja //
AVŚ, 14, 2, 69.2 tan mā prāpat pṛthivīṃ mota devān divaṃ mā prāpad urv antarikṣam /
AVŚ, 14, 2, 69.2 tan mā prāpat pṛthivīṃ mota devān divaṃ mā prāpad urv antarikṣam /
AVŚ, 14, 2, 69.3 apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān //
AVŚ, 14, 2, 69.3 apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān //
AVŚ, 17, 1, 29.2 mā mā prāpat pāpmā mota mṛtyur antardadhe 'haṃ salilena vācaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 7.6 asāv ado mā prāpad iti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 2.0 āhavanīyaś cet pūrvaṃ prāpnuyāt svargaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 3.0 gārhapatyaś cet pūrvaṃ prāpnuyād antarikṣaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
ĀśvGS, 4, 4, 4.0 dakṣiṇāgniś cet pūrvaṃ prāpnuyān manuṣyaloka enaṃ prāpad iti vidyād rātsyaty asāvamutraivam ayam asminn iti putraḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 5, 5.4 graho 'sy amum anayārtyā gṛhāṇāsāv ado mā prāpad iti yaṃ dviṣyād asāv asmai kāmo mā samardhīti vā /