Occurrences

Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Vaiśeṣikasūtravṛtti
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 11.0 bhūr bhuvaḥ svar ity abhimukham agniṃ praṇayanti //
GobhGS, 3, 7, 3.0 purastācchālāyā upalipya śālāgner agniṃ praṇayanti //
GobhGS, 4, 2, 8.0 uttarārdhe parivṛtasya lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 2, 18.0 pūrvasyāḥ karṣvāḥ purastāl lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
Gopathabrāhmaṇa
GB, 2, 1, 21, 13.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 21, 13.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 23, 15.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 23, 15.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 26, 3.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 26, 3.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 4, 11, 15.0 yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmād āgneyībhir ukthāni praṇayanti //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 7, 1.0 āgneyīṣu maitrāvaruṇasyokthaṃ praṇayanti //
GB, 2, 6, 7, 3.0 vīryeṇaivāsmai tat praṇayanti //
GB, 2, 6, 7, 9.0 aindrīṣu brāhmaṇācchaṃsina ukthaṃ praṇayanti //
GB, 2, 6, 7, 11.0 vīryeṇaivāsmai tat praṇayanti //
GB, 2, 6, 7, 17.0 aindrīṣv acchāvākasyokthaṃ praṇayanti //
GB, 2, 6, 7, 19.0 vīryeṇaivāsmai tat praṇayanti //
Jaiminīyabrāhmaṇa
JB, 1, 181, 5.0 tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti //
JB, 1, 181, 8.0 tad abhi praṇayantīti //
JB, 1, 181, 9.0 pravatībhyaḥ praṇayanty ehivatīṣu //
JB, 1, 181, 12.0 āgneyīṣu praṇayanty āgneyībhyaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 25, 11.0 agniṃ praṇayanti tad agner vratam //
JaimŚS, 25, 12.0 agnīṣomau praṇayanti tad agner vrataṃ somasya caiva vrataṃ tṛtīyam //
Kauṣītakibrāhmaṇa
KauṣB, 5, 4, 1.0 atha yad agniṃ praṇayanti //
KauṣB, 5, 4, 3.0 tam eva tat praṇayanti //
KauṣB, 5, 7, 7.0 atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 7, 7, 11.0 tasmāt prāñcam agniṃ praṇayanti //
KauṣB, 9, 1, 2.0 tad yad upavasathe 'gniṃ praṇayanti //
KauṣB, 9, 1, 9.0 tasmād upavasathe prāñcam agniṃ praṇayanti //
KauṣB, 9, 4, 2.0 tad yad upavasathe 'gnīṣomau praṇayanti //
Pañcaviṃśabrāhmaṇa
PB, 8, 8, 2.0 tasmād āgneyīṣūkthāni praṇayanti //
PB, 8, 8, 5.0 tasmāt sākamaśvenokthāni praṇayanty etena hi tāny agre 'bhyajayan //
PB, 15, 6, 1.0 āgneyīṣu pūrveṣām ahnām ukthāni praṇayantyathaitasyāhna āgneyyaindryāṃ praṇayantyubhayor eva rūpayoḥ pratitiṣṭhati //
PB, 15, 6, 1.0 āgneyīṣu pūrveṣām ahnām ukthāni praṇayantyathaitasyāhna āgneyyaindryāṃ praṇayantyubhayor eva rūpayoḥ pratitiṣṭhati //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 10.2 etena vai sarvānyajñānpraṇayanti ye ca pākayajñā ye cetare tasmād āha praṇīryajñānāmiti //
ŚBM, 10, 5, 2, 8.8 tasmād u dvābhyāṃ citiṃ praṇayanti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 14, 1.0 miteṣu yajñāgāreṣv agnīṣomau praṇayanti //