Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Nāradasmṛti
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Śivasūtravārtika
Kokilasaṃdeśa

Mahābhārata
MBh, 7, 165, 32.1 sa cādya patitaḥ śete pṛṣṭenāveditastava /
Rāmāyaṇa
Rām, Bā, 1, 49.2 rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca /
Rām, Ay, 4, 5.1 dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ /
Rām, Yu, 38, 30.2 etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 247.2 nivṛttamātrais tair eva mahyam āveditaṃ yathā //
BKŚS, 10, 171.1 tadāveditamārgeṇa gatvā pramadakānanam /
Daśakumāracarita
DKCar, 2, 4, 124.0 janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat //
Kātyāyanasmṛti
KātySmṛ, 1, 536.1 ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam /
Nāradasmṛti
NāSmṛ, 1, 1, 53.2 likhitaṃ sākṣiṇo vāpi pūrvam āveditaṃ na cet //
NāSmṛ, 1, 2, 10.2 ato 'nyathā mahākṣāntyā tvam ihāvedito mayā //
Tantrākhyāyikā
TAkhy, 1, 534.1 āvedite ca tasminn arthe 'vagate 'vyaktavyavahāraduśchedatayā saṃniruddhau //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 19.1 ity āveditahārdāya mahyaṃ sa bhagavān paraḥ /
Bhāratamañjarī
BhāMañj, 1, 193.1 avāpya yajñavasudhāṃ dvāḥsthairāvedito 'viśat //
BhāMañj, 5, 134.2 dinānte 'dhvapariśrānto dvāḥsthenāvedito 'viśat //
Hitopadeśa
Hitop, 3, 100.1 tata utthāya rājā mauhūrtikāveditalagne prasthitaḥ /
Kathāsaritsāgara
KSS, 1, 3, 70.1 taistadāveditaṃ tasyāḥ pituḥ so 'pi niyuktavān /
KSS, 2, 2, 170.2 tenāpyāvedito rājñe rājāpyasyādiśadvadham //
KSS, 5, 1, 122.1 purogāveditaścainam abhyagāt sa purohitam /
KSS, 5, 3, 280.1 sa ca caraṇanatābhistābhirāveditārtho duhitṛbhirakhilābhir divyavākpreritaśca /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 9.0 mahāhradānusaṃdhānaprakārāveditaṃ tv api //
Kokilasaṃdeśa
KokSam, 1, 93.2 ratnaśreṇīghaṭitaśikharairgopuraiḥ sā purī te prāyaḥ prajñābharaṇa sugamā syād anāveditāpi //