Occurrences

Baudhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Vātūlanāthasūtravṛtti

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 1.1 āvedyārghyaṃ kuryāt //
BaudhGS, 1, 12, 1.2 āvedyārghyaṃ kuryāt /
BaudhGS, 1, 12, 2.10 āvedyārghyaṃ kuryāt /
Mahābhārata
MBh, 2, 1, 14.2 sarvam etad yathāvedya darśayāmāsatur mayam //
MBh, 3, 268, 22.1 kosalendram athābhyetya sarvam āvedya cāṅgadaḥ /
MBh, 3, 279, 6.1 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit /
MBh, 6, 61, 39.1 dhyānenāvedya taṃ brahmā kṛtvā ca niyato 'ñjalim /
MBh, 13, 14, 25.1 tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā /
MBh, 14, 82, 16.1 tad ahaṃ pitur āvedya bhṛśaṃ pravyathitendriyā /
Rāmāyaṇa
Rām, Ay, 49, 6.3 iti panthānam āvedya maharṣiḥ sa nyavartata //
Rām, Su, 56, 18.2 kāryam āvedya tu girer uddhataṃ ca mano mama //
Rām, Utt, 21, 3.2 abravīt sukham āsīnam arghyam āvedya dharmataḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 104.1 āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute /
KātySmṛ, 1, 210.1 āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ /
KātySmṛ, 1, 583.2 sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ //
KātySmṛ, 1, 763.2 athāvedya prayuktas tu tadgataṃ labhate vyayam //
KātySmṛ, 1, 825.2 pragṛhyācchinnam āvedya sarvasvair viprayojayet //
Liṅgapurāṇa
LiPur, 2, 3, 31.2 miṣṭānnaṃ pāyasaṃ dattvā harerāvedya pūpakam //
Matsyapurāṇa
MPur, 134, 24.1 ityevamāvedya bhayaṃ dānavopasthitaṃ mahat /
Nāradasmṛti
NāSmṛ, 1, 1, 40.1 anāvedya tu yo rājñe saṃdigdhe 'rthe pravartate /
Bhāratamañjarī
BhāMañj, 1, 53.1 nijavṛttāntamāvedya yācitā tena sā dadau /
Kathāsaritsāgara
KSS, 2, 2, 150.2 sundaryai nijamāvedya śrīdattaḥ prayayau tataḥ //
KSS, 3, 1, 66.1 tanayeyam anāvedya rājñe deyā kvacinna me /
KSS, 3, 4, 76.1 ity āvedya pratīhāramukhenātha praviśya saḥ /
KSS, 4, 2, 72.1 tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim /
KSS, 4, 2, 110.2 praṇamyātmānam āvedya tām avocat kṛtādarām //
KSS, 5, 2, 69.1 ityuktvānvayam āvedya viṣṇudatto yathocitaiḥ /
KSS, 5, 3, 50.2 śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //