Occurrences

Vaikhānasaśrautasūtra
Mahābhārata
Manusmṛti
Bhallaṭaśataka
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Śārṅgadharasaṃhitā

Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 2.0 divam agreṇeti prāgagram udagagraṃ vā nipātayet //
Mahābhārata
MBh, 12, 159, 42.2 tasmānnaivāvagūryāddhi naiva jātu nipātayet //
MBh, 13, 107, 61.1 parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet /
Manusmṛti
ManuS, 4, 164.1 parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet /
Bhallaṭaśataka
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
Nāradasmṛti
NāSmṛ, 2, 6, 15.2 hīnaṃ puruṣakāreṇa gopāyaiva nipātayet //
NāSmṛ, 2, 19, 42.2 stene nipātayed daṇḍaṃ na yathā prathame tathā //
Nāṭyaśāstra
NāṭŚ, 4, 64.2 āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet //
NāṭŚ, 4, 143.2 atikrāntakramaṃ kṛtvā samutplutya nipātayet //
NāṭŚ, 4, 144.2 ḍolāpādakramaṃ kṛtvā samutplutya nipātayet //
Suśrutasaṃhitā
Su, Cik., 8, 20.2 athoṣṭragrīvam eṣitvā chittvā kṣāraṃ nipātayet //
Su, Cik., 17, 23.2 mṛdūkṛtāmeṣya gatiṃ viditvā nipātayecchastram aśeṣakārī //
Su, Ka., 2, 26.2 vīryālpabhāvānna nipātayettat kaphāvṛtaṃ varṣagaṇānubandhi //
Yājñavalkyasmṛti
YāSmṛ, 1, 355.1 tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet /
Garuḍapurāṇa
GarPur, 1, 112, 21.2 durge praveśitavyāni tataḥ śatruṃ nipātayet //
GarPur, 1, 112, 22.2 paśyan saṃcitam ātmānaṃ punaḥ śatruṃ nipātayet //
Kathāsaritsāgara
KSS, 2, 3, 60.1 tvāṃ cennipātayetkaścittato me kā gatirbhavet /
Rasaratnasamuccaya
RRS, 2, 31.2 adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //
Rasendracūḍāmaṇi
RCūM, 10, 41.2 adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //
Ānandakanda
ĀK, 1, 4, 181.2 sattvaṃ nipātayettacca caturthaṃ haritālakam //
ĀK, 1, 26, 93.1 tatra pātālayantre tu sūtakādi nipātayet /
ĀK, 1, 26, 138.2 idaṃ pātālayantraṃ hi sarvatailaṃ nipātayet //
ĀK, 1, 26, 148.1 adhaḥpātanayantraṃ hi gandhatailaṃ nipātayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 12.2 evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ //