Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 1, 8, 16.2 viṣopaliptān daśanān bhṛśam aṅge nyapātayat //
MBh, 3, 35, 6.1 sa no rājā dhṛtarāṣṭrasya putro nyapātayad vyasane rājyam icchan /
MBh, 3, 273, 22.2 dvitīyena sanārācaṃ bhujaṃ bhūmau nyapātayat //
MBh, 6, 43, 14.3 dhvajaṃ cicheda samare sārathiṃ ca nyapātayat //
MBh, 6, 43, 22.2 yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat //
MBh, 6, 53, 14.2 nyapātayacchitaiḥ śastraiḥ senayor ubhayor api //
MBh, 6, 80, 6.2 rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat //
MBh, 6, 80, 22.2 sārathiṃ cāsya samare kṣiprahasto nyapātayat /
MBh, 6, 80, 23.3 gautamasya hayān hatvā sārathiṃ ca nyapātayat //
MBh, 6, 112, 118.3 hayāṃścāsya tato jaghne sārathiṃ ca nyapātayat //
MBh, 6, 113, 25.2 sahasrāṇi mahārāja rājñāṃ bhallair nyapātayat //
MBh, 7, 39, 29.3 sa dhvajaṃ kārmukaṃ cāsya chittvā bhūmau nyapātayat //
MBh, 7, 45, 25.2 chatraṃ dhvajaṃ niyantāram aśvāṃścāsya nyapātayat //
MBh, 7, 46, 17.1 tasmin droṇo bāṇaśataṃ putragṛddhī nyapātayat /
MBh, 7, 67, 16.2 kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat //
MBh, 7, 68, 57.2 nyapātayaddhayāñ śīghraṃ yatamānasya māriṣa /
MBh, 7, 101, 31.3 śarair anekasāhasrair bhāradvājo nyapātayat //
MBh, 7, 114, 46.2 dhvajaṃ cicheda rādheyaḥ patākāśca nyapātayat //
MBh, 7, 119, 19.2 nyapātayacca samare saumadattiḥ śineḥ sutam //
MBh, 7, 120, 87.2 hayapravekottamanāgadhūrgatān kurupravīrān iṣubhir nyapātayat //
MBh, 7, 130, 16.2 sārathiṃ cāsya bhallena smayamāno nyapātayat //
MBh, 8, 57, 59.2 hayāṃś caturbhiś caturas tribhir dhvajaṃ dhanaṃjayo drauṇirathān nyapātayat //
MBh, 8, 58, 26.2 nārācair ardhacandraiś ca kṣipraṃ pārtho nyapātayat //
MBh, 8, 58, 27.1 athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat /
MBh, 8, 68, 51.1 śaśiprakāśānanam arjuno yadā kṣureṇa karṇasya śiro nyapātayat /
MBh, 9, 60, 24.2 dṛṣṭiṃ bhrūsaṃkaṭāṃ kṛtvā vāsudeve nyapātayat //
MBh, 10, 8, 68.1 tāṃstu daivahatān pūrvaṃ paścād drauṇir nyapātayat /
MBh, 10, 8, 122.2 nyapātayannarān kruddhaḥ paśūn paśupatir yathā //
MBh, 14, 83, 18.2 hastāvāpaṃ patākāṃ ca dhvajaṃ cāsya nyapātayat //
MBh, 14, 85, 7.2 ādiśyādiśya tejasvī śirāṃsyeṣāṃ nyapātayat //
Rāmāyaṇa
Rām, Ār, 26, 15.1 aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat /
Rām, Yu, 33, 36.2 giriśṛṅgeṇa mahatā ratham āśu nyapātayat //
Rām, Yu, 84, 28.2 tato nyapātayat krodhācchaṅkhadeśe mahātalam //
Rām, Yu, 86, 6.2 samare vānaraśreṣṭho mahāpārśve nyapātayat //
Rām, Yu, 86, 18.2 rākṣasaḥ paramakruddho vāliputre nyapātayat //
Rām, Yu, 113, 1.2 cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat //
Rām, Utt, 7, 32.2 rathaṃ ca sadhvajaṃ cāpaṃ vājinaśca nyapātayat //
Agnipurāṇa
AgniPur, 14, 7.2 bhīṣmo 'straiḥ pāṇḍavaṃ sainyaṃ daśāhobhirnyapātayat //
AgniPur, 14, 20.2 rātrau suṣuptaṃ ca balaṃ pāṇḍavānāṃ nyapātayat //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 98.2 vajrasthambacchidādakṣām asidhārāṃ nyapātayat //
BKŚS, 18, 270.2 śilānuṣṭhitavastrārdhe pūrvakāye nyapātayat //
Liṅgapurāṇa
LiPur, 1, 100, 17.1 nihatya muṣṭinā dantān pūṣṇaścaivaṃ nyapātayat /
Bhāratamañjarī
BhāMañj, 1, 599.2 tarormūlaṃ samāruhya caraṇena nyapātayat //
BhāMañj, 7, 385.2 ghorānmlecchānkirātāṃśca kāmbojāṃśca nyapātayat //
BhāMañj, 7, 473.2 nardankarebhyo vīrāṇāmāyudhāni nyapātayat //
BhāMañj, 7, 542.2 śareṇa saṃdhyādhyānasthajanakāṅke nyapātayat //
Kathāsaritsāgara
KSS, 5, 2, 124.2 mallaṃ cāśokadattastu bhujaṃ hatvā nyapātayat //