Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 3.0 indravāyū ime sutā ā yātam upa niṣkṛtam iti yad vai niṣkṛtaṃ tat saṃskṛtam //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 2, 3, 8, 12.1 ā tena yātaṃ manaso javīyasā nimiṣaś cij javīyaseti javīyaseti //
Atharvaprāyaścittāni
AVPr, 6, 9, 2.2 barhiṣmatī rātrir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
AVPr, 6, 9, 3.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātaṃ //
Atharvaveda (Śaunaka)
AVŚ, 11, 2, 1.1 bhavāśarvau mṛḍataṃ mābhi yātaṃ bhūtapatī paśupatī namo vām /
Ṛgveda
ṚV, 6, 62, 7.1 vi jayuṣā rathyā yātam adriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ /
ṚV, 10, 143, 5.2 yātam acchā patatribhir nāsatyā sātaye kṛtam //
Ṛgvedakhilāni
ṚVKh, 1, 2, 4.1 ā no yātaṃ trivṛtā somapeyaṃ rathena dyukṣāsavanaṃ madāya /