Occurrences

Kāṭhakasaṃhitā
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Saundarānanda
Divyāvadāna
Nāradasmṛti
Bhāratamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Kāṭhakasaṃhitā
KS, 10, 7, 33.0 kṣamata eva //
Aṣṭasāhasrikā
ASāh, 1, 20.2 yathā te kṣamate tathā vyākuryāḥ /
ASāh, 3, 11.2 yathā te kṣamate tathā vyākuryāḥ /
ASāh, 3, 14.13 saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 5, 1.6 yathā te kṣamate vyākuryāḥ /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
Lalitavistara
LalVis, 6, 48.13 sa khalu punaḥ kūṭāgāra uragasāracandanamayo yasyaikasuvarṇadharaṇī sāhasraṃ lokadhātuṃ mūlyaṃ kṣamate tathāvidhenoragasāracandanena sa kūṭāgāraḥ samantād anupaliptaḥ /
Mahābhārata
MBh, 1, 82, 5.9 śaktastu kṣamate nityam aśaktaḥ krośate naraḥ /
MBh, 3, 29, 7.1 yo nityaṃ kṣamate tāta bahūn doṣān sa vindati /
MBh, 3, 30, 33.1 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā /
MBh, 3, 30, 41.2 yadā hi kṣamate sarvaṃ brahma sampadyate tadā //
MBh, 5, 33, 91.2 nātyāha kiṃcit kṣamate vivādaṃ sarvatra tādṛg labhate praśaṃsām //
MBh, 5, 62, 29.2 pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava //
MBh, 12, 156, 14.2 kṣamate sarvataḥ sādhuḥ sādhvāpnoti ca satyavān //
MBh, 12, 156, 16.1 dharmārthahetoḥ kṣamate titikṣā kṣāntir ucyate /
Manusmṛti
ManuS, 8, 313.2 yas tv aiśvaryān na kṣamate narakaṃ tena gacchati //
Saundarānanda
SaundĀ, 5, 44.2 tasmāt kvacinna kṣamate prasaktiryadi kṣamastadvigamānna śokaḥ //
Divyāvadāna
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Nāradasmṛti
NāSmṛ, 2, 15/16, 8.2 sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate //
Bhāratamañjarī
BhāMañj, 5, 474.1 kṣamate vismṛtakrodho nikāraṃ yaḥ kṛtāgasām /
BhāMañj, 13, 715.2 pratīkṣāṃ kṣamate kālaḥ kāryaśeṣeṣu dehinām //
BhāMañj, 13, 903.2 kiṃtu na kṣamate kālo velevābdherbalaṃ mama //
BhāMañj, 13, 1463.1 acchinnaprasaraḥ kāmo naivāsāṃ kṣamate dhṛtim /
Rasaratnasamuccaya
RRS, 9, 62.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 60.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
Ānandakanda
ĀK, 1, 26, 58.2 etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //
Āryāsaptaśatī
Āsapt, 2, 274.2 raudrīm upāgate'smin kaḥ kṣamate dṛṣṭim api dātum //
Āsapt, 2, 601.2 pirya iva jaghanāṃśukam api na nidāghaḥ kṣaṇam api kṣamate //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 22.2 tato bhūmir adharmaṃ taṃ soḍhuṃ na kṣamate 'nagha //
Haribhaktivilāsa
HBhVil, 3, 137.2 aruṇodayavelāyāṃ śalyaṃ tat kṣamate hariḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 17, 30.1 saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate //
Sātvatatantra
SātT, 7, 44.3 aparādhaśataṃ tasya kṣamate svasya keśavaḥ //
SātT, 7, 46.2 aparādhaśataṃ teṣāṃ kṣamate nātra saṃśayaḥ //