Occurrences

Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Janmamaraṇavicāra
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 2, 3, 9, 8.0 yacchakunir āṇḍam adhyāste yan na sūyate taddhi sāpi hiṃkṛṇoti //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 67.0 viṣṭaram adhyāste //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 27, 1.1 sa haiṣo 'mṛtena parivṛḍho mṛtyum adhyāste 'nnaṃ kṛtvā //
Mahābhārata
MBh, 1, 4, 3.3 tad bhagavāṃstu tāvacchaunako 'gniśaraṇam adhyāste //
MBh, 1, 14, 21.3 ādityarathamadhyāste sārathyaṃ samakalpayat /
MBh, 2, 23, 10.2 khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 160, 16.2 yatrātmatṛptair adhyāste devaiḥ saha pitāmahaḥ //
MBh, 12, 246, 13.1 yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati /
MBh, 12, 246, 13.2 yadarthaṃ pṛthag adhyāste manastat pariṣīdati //
MBh, 14, 35, 35.1 eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ /
Rāmāyaṇa
Rām, Ay, 92, 10.2 yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ //
Rām, Ār, 46, 5.2 kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ //
Rām, Ār, 71, 24.2 adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ //
Rām, Ki, 11, 21.2 adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām //
Rām, Ki, 57, 19.2 adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākṣasaḥ //
Rām, Yu, 17, 26.2 rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 29.2 rājan satatam adhyāste śarabho nāma yūthapaḥ //
Rām, Yu, 17, 33.1 eṣa parvatam adhyāste pāriyātram anuttamam /
Rām, Yu, 18, 10.1 ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 9.2 mṛgendrāsanam adhyāste sumeruṃ maghavān iva //
BKŚS, 18, 403.2 adhyāste pāṇḍyamathurāṃ kṛtakarpāsasaṃgrahaḥ //
BKŚS, 18, 634.2 ambā śayanam adhyāste śeṣās tv āsata bhūtale //
BKŚS, 28, 50.2 gṛhopavanam adhyāste tatra saṃbhāvyatām iti //
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
Harṣacarita
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kāvyālaṃkāra
KāvyAl, 1, 7.2 tāvat kilāyam adhyāste sukṛtī vaibudhaṃ padam //
Kūrmapurāṇa
KūPur, 1, 13, 41.2 adhyāste bhagavānīśo bhaktānāmanukampayā //
KūPur, 1, 46, 33.1 adhyāste devagandharvasiddhacāraṇavanditā /
Liṅgapurāṇa
LiPur, 2, 1, 81.1 dhyāyanviṣṇumathādhyāste tuṃbaroḥ satkriyāṃ smaran /
Matsyapurāṇa
MPur, 154, 130.2 adhyāste lokanātho'pi samādhānaparāyaṇaḥ //
Meghadūta
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 5.0 kāryamanena vā adhyāsta ityāsanamityarthaḥ //
PABh zu PāśupSūtra, 2, 5, 7.0 ato'vyayo'mṛto bhagavān kāmataḥ svaśaktisthaṃ kāryaṃ svaśaktyā adhyāste //
Viṣṇupurāṇa
ViPur, 1, 9, 119.2 adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ //
ViPur, 1, 12, 96.3 varaṃ prāpya dhruvaṃ sthānam adhyāste sa mahāmatiḥ //
ViPur, 2, 11, 20.2 māsānumāsaṃ bhāsvantam adhyāste tatra saṃsthitam //
ViPur, 5, 8, 2.2 nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 43.1 sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam /
Janmamaraṇavicāra
JanMVic, 1, 35.0 sā ca pumādimāyāntam adhvānam adhyāste //
Kokilasaṃdeśa
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 2.3 iti kūrcam adhyāste 'dhitiṣṭhati vā //