Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Mahābhārata
Kirātārjunīya
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 3, 36, 4.0 tasmāt tacchamayateva śaṃstavyaṃ tā adbhir abhiṣicya nijāsyaivāmanyata //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 4, 13.0 udgātāro haitābhir araṇyegeyānāṃ sāmnāṃ śucaṃ śamayanto manyante //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 3.1 yad vāstu garhitaṃ yatra vānyaḥ paribhavet tatrāpi sukham āsīta śamayan vāstvṛtāvṛtau //
Mahābhārata
MBh, 1, 2, 186.1 maivam ityabravīt kṛṣṇaḥ śamayaṃstasya tad vacaḥ /
MBh, 9, 59, 11.1 uvāca cainaṃ saṃrabdhaṃ śamayann iva keśavaḥ /
MBh, 10, 17, 22.2 tam uvācāvyayo brahmā vacobhiḥ śamayann iva //
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 12, 67, 31.2 śamayan sarvataḥ pāpān svakarmasu ca yojayan //
Kirātārjunīya
Kir, 6, 20.1 śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ /
Kir, 6, 27.1 patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 1.3 dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva //
BhāgPur, 3, 9, 28.2 tam āhāgādhayā vācā kaśmalaṃ śamayann iva //
BhāgPur, 3, 17, 29.2 roṣaṃ samutthaṃ śamayan svayā dhiyā vyavocad aṅgopaśamaṃ gatā vayam //
Gītagovinda
GītGov, 2, 14.1 viśadakadambatale militam kalikaluṣabhayaṃ śamayantam /
Kathāsaritsāgara
KSS, 3, 5, 89.1 itthaṃ tasmiñjite prācīṃ śamayan namayan mṛdūn /