Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 2, 2, 21.0 kṛdhī na ūrdhvāñcarathāya jīvasa iti yad āha kṛdhī na ūrdhvāñcaraṇāya jīvasa ity eva tad āha //
AB, 2, 2, 21.0 kṛdhī na ūrdhvāñcarathāya jīvasa iti yad āha kṛdhī na ūrdhvāñcaraṇāya jīvasa ity eva tad āha //
Atharvaveda (Paippalāda)
AVP, 1, 68, 3.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
Atharvaveda (Śaunaka)
AVŚ, 6, 74, 3.2 evā triṇāmann ahṛṇīyamāna imān janānt saṃmanasas kṛdhīha //
AVŚ, 6, 138, 2.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
Bhāradvājaśrautasūtra
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 11.0 yoge yoge tavastaram imam agna āyuṣe varcase kṛdhīti dvābhyāṃ prāśnantaṃ samīkṣate //
Jaiminīyabrāhmaṇa
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
Kāṭhakasaṃhitā
KS, 11, 8, 67.0 imam agna āyuṣe varcase kṛdhīti //
Taittirīyasaṃhitā
TS, 6, 3, 2, 2.7 uru ṇas kṛdhīti vāvaitad āha /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 33.2 tenāsmai yajamānāyoru rāye kṛdhy adhi dātre vocaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 2.1 śyenīṃ śṛtāṃ barhiṣy āsādayati supippalā oṣadhīs kṛdhīti //
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 8.4 rāyaspoṣeṇa saṃsṛja prajayā ca bahūn kṛdhīti //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 19, 24, 8.0 imam agna āyuṣe varcase kṛdhīti prāśnantam abhimantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 12.0 asmākam uttamaṃ kṛdhīty ādityamīkṣamāṇo japitvāvarohet //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
Ṛgveda
ṚV, 3, 1, 19.2 asme rayim bahulaṃ saṃtarutraṃ suvācam bhāgaṃ yaśasaṃ kṛdhī naḥ //
ṚV, 3, 4, 2.2 semaṃ yajñam madhumantaṃ kṛdhī nas tanūnapād ghṛtayoniṃ vidhantam //
ṚV, 4, 12, 4.2 kṛdhī ṣv asmāṁ aditer anāgān vy enāṃsi śiśratho viṣvag agne //
ṚV, 6, 51, 13.2 daviṣṭham asya satpate kṛdhī sugam //
ṚV, 7, 27, 5.1 nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya /
ṚV, 7, 42, 5.1 imaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ /
ṚV, 7, 77, 4.1 antivāmā dūre amitram ucchorvīṃ gavyūtim abhayaṃ kṛdhī naḥ /
ṚV, 9, 61, 28.1 pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane /
ṚV, 9, 64, 14.1 punāno varivas kṛdhy ūrjaṃ janāya girvaṇaḥ /
ṚV, 9, 84, 1.2 kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam //
ṚV, 9, 104, 6.1 sanemi kṛdhy asmad ā rakṣasaṃ kaṃcid atriṇam /
Ṛgvedakhilāni
ṚVKh, 4, 5, 19.2 brahmā ca yat kruddhaḥ śapāt sarvaṃ tat kṛdhy adhaspadam //