Occurrences

Ṛgveda

Ṛgveda
ṚV, 9, 43, 5.2 yad akṣār ati devayuḥ //
ṚV, 9, 66, 28.1 pra suvāna indur akṣāḥ pavitram aty avyayam /
ṚV, 9, 87, 4.1 eṣa sya te madhumāṁ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ /
ṚV, 9, 89, 1.1 pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ /
ṚV, 9, 97, 45.1 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ /
ṚV, 9, 98, 2.2 indur abhi druṇā hito hiyāno dhārābhir akṣāḥ //
ṚV, 9, 107, 9.1 anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ /
ṚV, 9, 107, 9.1 anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ /
ṚV, 9, 109, 16.1 pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam //
ṚV, 9, 109, 17.1 sa vājy akṣāḥ sahasraretā adbhir mṛjāno gobhiḥ śrīṇānaḥ //
ṚV, 9, 110, 10.1 somaḥ punāno avyaye vāre śiśur na krīᄆan pavamāno akṣāḥ /