Occurrences

Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Kāmasūtra
Nāradasmṛti

Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 3.15 apratigṛhyasya pratigṛhṇāti /
Jaiminīyabrāhmaṇa
JB, 1, 223, 11.0 sa yo garagīr manyetāpratigṛhyasya pratigṛhyānāśyānnasyānnam aśitvā sa etena stuvīta //
Kāṭhakasaṃhitā
KS, 12, 6, 1.0 aśvo na pratigṛhyaḥ //
KS, 12, 6, 4.0 tasmān na pratigṛhyaḥ //
KS, 14, 5, 48.0 yo gāthānārāśaṃsībhyāṃ sanoti tasya na pratigṛhyam //
KS, 14, 5, 51.0 mattasya na pratigṛhyam //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 44.0 yo gāthānārāśaṃsībhyāṃ sanoti na tasya pratigṛhyam //
Taittirīyasaṃhitā
TS, 7, 1, 6, 5.4 tasmād varo na pratigṛhyaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 13, 55.1 śastraṃ viṣaṃ surā cāpratigṛhyāṇi brāhmaṇasya //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 1.0 madhv āmaṃ mārgaṃ māṃsaṃ bhūmir mūlaphalāni rakṣā gavyūtir niveśanaṃ yugyaghāsaś cogrataḥ pratigṛhyāṇi //
Kāmasūtra
KāSū, 5, 3, 3.1 apratigṛhyābhiyogaṃ punar api saṃsṛjyamānāṃ dvidhā bhūtamānasāṃ vidyāt /
KāSū, 5, 3, 4.1 apratigṛhyābhiyogaṃ saviśeṣam alaṃkṛtā ca punar dṛśyeta tathaiva tam abhigacchecca vivikte balād grahaṇīyāṃ vidyāt //
Nāradasmṛti
NāSmṛ, 2, 5, 42.2 bhojyānnaḥ pratigṛhyaś ca bhavaty abhimataś ca saḥ //