Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
Gopathabrāhmaṇa
GB, 2, 2, 1, 3.0 ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate //
Kāṭhakasaṃhitā
KS, 10, 4, 24.0 svenaiva bhāgadheyena varuṇaṃ niravadayate //
KS, 20, 2, 5.0 yat tuṣā rūpeṇa caiva bhāgadheyena ca nirṛtiṃ niravadayate //
KS, 20, 2, 11.0 svāyām eva diśi nirṛtiṃ niravadayate //
KS, 20, 2, 14.0 yatraivāsyā nirṛtigṛhītaṃ nirṛtiṃ niravadayate //
KS, 20, 2, 16.0 parācīm eva nirṛtiṃ niravadayate //
KS, 20, 2, 19.0 yāvān evāsyātmā tasmān nirṛtiṃ niravadayate //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 39.0 rudraṃ tena niravadayate //
MS, 1, 8, 8, 3.0 tayaivaināṃ saha niravadayate //
MS, 1, 10, 11, 13.0 garbhebhyas tena niravadayate //
MS, 1, 10, 16, 16.0 yad darvyā juhoti nirṛtigṛhītayaiva nirṛtiṃ niravadayate //
MS, 1, 10, 20, 24.0 paśubhyas tena niravadayate //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 10, 20, 32.0 tayaivainaṃ saha niravadayate //
MS, 1, 10, 20, 36.0 araṇya eva rudraṃ niravadayate //
MS, 4, 4, 2, 1.24 rudram evāsmāt tena niravadayate /
MS, 4, 4, 2, 1.27 mṛtyum evāsmāt tena niravadayate /
Taittirīyasaṃhitā
TS, 5, 2, 4, 18.1 rūpeṇaiva nirṛtiṃ niravadayate //
TS, 5, 2, 4, 21.1 svāyām eva diśi nirṛtiṃ niravadayate //
TS, 5, 2, 4, 24.1 sva evāyatane nirṛtiṃ niravadayate //
TS, 5, 4, 3, 23.0 svāyām eva diśi rudraṃ niravadayate //
TS, 5, 4, 3, 25.0 antata eva rudraṃ niravadayate //
TS, 6, 3, 9, 2.3 rakṣasām bhāgo 'sīti sthavimato barhir aktvāpāsyaty asnaiva rakṣāṃsi niravadayate /
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
Taittirīyāraṇyaka
TĀ, 5, 8, 9.4 sarvata eva rudraṃ niravadayate /
TĀ, 5, 8, 9.7 svāyām eva diśi rudraṃ niravadayate /
Kaṭhāraṇyaka
KaṭhĀ, 3, 3, 5.0 [... au1 letterausjhjh] udvāsanaṃ kariṣyan sarvābhyo devatābhya eva niravadayate //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 263.0 prajābhyaś caivainam etat paśubhyaś ca rudraṃ niravadayate //