Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Viṣṇupurāṇa
Narmamālā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 15, 1.3 apaśyatāṃ samāyāntam uccaiḥśravasam antikāt //
MBh, 5, 182, 6.1 tato 'haṃ tām iṣubhir dīpyamānaiḥ samāyāntīm antakālārkadīptām /
MBh, 6, 68, 19.1 rathasiṃhāsanavyāghrāḥ samāyāntaś ca saṃyuge /
MBh, 7, 7, 3.2 paryagṛhṇaṃstataḥ sarve samāyāntaṃ mahārathāḥ //
MBh, 7, 81, 12.2 abhyagacchat samāyāntaṃ vikarṇaste sutaḥ prabho //
MBh, 8, 34, 5.1 dṛṣṭvā karṇaṃ samāyāntaṃ bhīmaḥ krodhasamanvitaḥ /
Rāmāyaṇa
Rām, Ay, 3, 13.2 na tatarpa samāyāntaṃ paśyamāno narādhipaḥ //
Rām, Ay, 14, 4.1 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ /
Rām, Ki, 27, 36.2 māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ //
Rām, Yu, 116, 31.1 dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram /
Kūrmapurāṇa
KūPur, 1, 1, 67.1 dṛṣṭvā devaṃ samāyāntaṃ viṣṇumātmānamavyayam /
KūPur, 1, 13, 31.1 athāsminnantare 'paśyat samāyāntaṃ mahāmunim /
KūPur, 1, 13, 55.1 samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ /
KūPur, 1, 14, 64.1 tathā viṣṇuṃ sagaruḍaṃ samāyāntaṃ mahābalaḥ /
KūPur, 1, 19, 51.1 dṛṣṭvā devaṃ samāyāntaṃ brahmāṇaṃ viśvatomukham /
KūPur, 1, 24, 22.1 dṛṣṭvā dṛṣṭvā samāyāntaṃ yatra yatra janārdanam /
Viṣṇupurāṇa
ViPur, 1, 9, 7.1 sa dadarśa samāyāntam unmattairāvatasthitam /
Narmamālā
KṣNarm, 2, 125.1 vipraṃ puraḥ samāyāntaṃ thūtkṛtya tvaritaḥ punaḥ /
Skandapurāṇa
SkPur, 7, 20.1 tataste gaṇapāḥ sarve samāyāntaṃ suradviṣam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 25.1 dṛṣṭvā taṃ tu samāyāntaṃ nirīkṣyātmānamātmanā /