Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Kathāsaritsāgara
Śukasaptati
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 63, 10.4 dvijakṣatriyaviṭśūdrā niryāntam anujagmire /
MBh, 3, 228, 25.1 taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ /
Rāmāyaṇa
Rām, Ay, 15, 7.2 yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam //
Rām, Ay, 65, 20.2 niryānto vābhiyānto vā naramukhyā yathāpuram //
Rām, Yu, 42, 1.1 dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam /
Rām, Yu, 46, 1.1 tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam /
Rām, Yu, 57, 37.2 jahṛṣuśca mahātmāno niryānto yuddhadurmadāḥ //
Rām, Yu, 79, 8.1 taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 69.1 kadācid atha niryāntīṃ purīm udakadānakam /
BKŚS, 8, 1.1 tatrāpaśyaṃ puradvārān niryāntīṃ janatām aham /
BKŚS, 9, 42.2 niryāntīm anvagacchāma tayoś caraṇapaddhatim //
BKŚS, 11, 19.1 raṅgād dṛṣṭā ca niryāntī bādhyamāneva sā mayā /
BKŚS, 20, 34.2 kakṣārakṣās tam adrākṣur na niryāntam acetanāḥ //
Kāvyālaṃkāra
KāvyAl, 2, 23.2 niryānto maṇḍayantīme śakrakārmukakānanam //
Kathāsaritsāgara
KSS, 3, 4, 186.2 sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham //
Śukasaptati
Śusa, 8, 3.5 sā ca bhartrā gṛhānniryāntī prayatnena niyantritā /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //