Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Pañcārthabhāṣya

Mahābhārata
MBh, 1, 196, 6.1 ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 333.2 dūre gandharvadattāstāṃ rambhām api na varṇayet //
Divyāvadāna
Divyāv, 7, 122.0 ayaṃ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ varṇayet bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti //
Kāmasūtra
KāSū, 3, 5, 2.7 āyatiṃ cāsya varṇayet /
KāSū, 3, 5, 2.8 sukham anupahatam ekacāritāyāṃ nāyikānurāgaṃ ca varṇayet /
KāSū, 5, 4, 3.5 tato 'dhunā śakyam anena maraṇam apyanubhavitum iti varṇayet /
KāSū, 5, 4, 3.9 ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ vā varṇayet /
KāSū, 5, 4, 23.1 vidveṣaṃ grāhayet patyau ramaṇīyāni varṇayet /
KāSū, 5, 4, 24.2 prārthanāṃ cādhikastrībhir avaṣṭambhaṃ ca varṇayet //
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 3.3 aprāptāntaṃ puruṣaṃ yo 'bhyadhikaṃ varṇayet sa budhaḥ //