Occurrences

Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṣaḍviṃśabrāhmaṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
Kāṭhakasaṃhitā
KS, 7, 9, 29.0 gāyatracchandās taṃ chandasā vyardhayati //
KS, 8, 15, 2.0 taṃ bhāgaṃ prepsan vyardhayati //
KS, 8, 15, 6.0 yaṃ bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva //
KS, 20, 6, 48.0 retasaivainaṃ vyardhayati //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 2, 2.0 etaṃ vai bhāgaṃ prepsan vyardhayati //
MS, 1, 7, 2, 4.0 yam eva bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva //
Taittirīyasaṃhitā
TS, 5, 5, 7, 6.0 nainaṃ vajreṇa suvargāl lokād antardadhāti na svarubhiḥ paśūn vyardhayati //
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 6.1 vyardhayeyam ity ūrdhvāṃ vā tasyāvācīṃ vāvohed ūrjaivainaṃ vyardhayati /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 4.1 api ha svād eva kāmād yajñasya vyardhayati /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 107.0 tejasā brahmavarcasena vyardhayatīdam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa samardhayāmīti //
KaṭhĀ, 2, 1, 112.0 ojasaivainaṃ vīryeṇa vyardhayati //
KaṭhĀ, 2, 1, 118.0 ūrjaivainam paśubhir vyardhayati //