Occurrences

Carakasaṃhitā
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Ānandakanda
Haribhaktivilāsa
Haṭhayogapradīpikā

Carakasaṃhitā
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Amaruśataka
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
AmaruŚ, 1, 71.2 iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 6.1 pratilomaṃ sirā gacchann udīrya pavanaḥ kapham /
AHS, Nidānasthāna, 5, 5.1 tairudīrṇo 'nilaḥ pittaṃ kaphaṃ codīrya sarvataḥ /
AHS, Cikitsitasthāna, 1, 12.1 udīrya cāgniṃ srotāṃsi mṛdūkṛtya viśodhayet /
Matsyapurāṇa
MPur, 72, 35.3 samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram //
Bhāgavatapurāṇa
BhāgPur, 11, 14, 34.2 prāṇenodīrya tatrātha punaḥ saṃveśayet svaram //
Bhāratamañjarī
BhāMañj, 6, 465.1 udīrya ghoraṃ divyāstramabhyadhāvaddhanaṃjayam /
Garuḍapurāṇa
GarPur, 1, 150, 6.2 pratilomaṃ śirā gacchedudīrya pavanaḥ kapham //
GarPur, 1, 152, 5.2 tairudīrṇo 'nilaḥ pittaṃ vyarthaṃ codīrya sarvataḥ //
Kathāsaritsāgara
KSS, 3, 6, 157.1 sa ca tasyāḥ patiḥ krodhād gatvā vadhyam udīrya ca /
KSS, 4, 1, 145.1 iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya /
KSS, 6, 1, 102.1 ityuktvā svānyabhijñānānyudīrya sa tayā saha /
Ānandakanda
ĀK, 1, 15, 325.1 pītaṃ tvayā ca me dattaṃ madhusūktamudīrya ca /
Haribhaktivilāsa
HBhVil, 5, 57.1 ity udīryāstramantreṇa vāmapādasya pārṣṇinā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 38.2 udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle //