Occurrences

Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Divyāvadāna

Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 5.1 nidhāyopasaminddhe yajñaḥ pratyaṣṭhāt /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 29.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 34.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 39.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 47.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 4.2 yajñaḥ pratyaṣṭhāt sumatiḥ sumedhā ā tvā vasūni purodhārhanti /
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 7.4 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅgdhīha yajñaḥ pratyaṣṭhād iti saṃbhāreṣu pratiṣṭhāpya //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
Divyāvadāna
Divyāv, 17, 257.1 pratyaṣṭhādrājā māndhātā pūrvavidehadvīpe //
Divyāv, 17, 294.1 pratyaṣṭhādrājā māndhātā uttarakurau dvīpe //
Divyāv, 17, 310.1 atha rājā nimiṃdhare parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 312.1 nimiṃdharāt parvatāt vinatake parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 314.1 vinatakāt parvatādaśvakarṇagirau parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 316.1 aśvakarṇagirerapi parvatāt sudarśane parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 318.1 sudarśanāt parvatāt khadirake parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 320.1 khadirakāt parvatādīṣādhāre parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 322.1 īṣādhārāt parvatādyugaṃdhare parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 455.1 sahacittotpādādrājā mūrdhātastasmāt ṛddhitaḥ paribhraṣṭo jambudvīpeṣu pratyaṣṭhāt //
Divyāv, 17, 473.1 maheśākhye sattve cittaṃ pradūṣitam tasmādṛddheḥ paribhraṣṭo jambudvīpe pratyaṣṭhāt kharamābādhaṃ spṛṣṭavān pragāḍhāṃ vedanāṃ maraṇāntikīm //
Divyāv, 20, 71.1 atha sa bhagavān pratyekabuddho rājñaḥ kanakavarṇasya prāsāde pratyaṣṭhāt //